________________
U91818 सामायारी
TER RORISMERIOSITERIOR दशविधैव न न्यूनाधिकेत्यर्थः ।
PEEREEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
चन्द्र. - प्रकारान्तरेण कालपदार्थमाह - अथवा इत्यादि ।
सामाचार्युपक्रमकाले अभिधातव्ये सति कालोपक्रमनिरूपणावसरे इत्यर्थः । उपोद्घाते तदवसरे एतद्भणनात्-आवश्यकनिर्युक्तौ उपोद्घातनिरूपणे यदा उपक्रमनिरूपणं क्रियते । तदा द्रव्योपक्रमक्षेत्रोपक्रमौ निरूप्य कालोपक्रमनिरूपणावसरे सामाचारी प्रदर्श्यते इति । इदमत्र तात्पर्यं-दूरस्थस्य पदार्थस्य समीपमानयनं से उपक्रमः । तत्र दूरस्थस्य द्रव्यस्य समीपमानयनं द्रव्योपक्रमः । एवं क्षेत्रस्य समीपमानयनस्याशक्यत्वात् । उपचारात् तत्र क्षेत्रोपक्रमोऽपि प्रतिपादितः । तदनन्तरं 'दूरस्थस्य कालस्य समीपमानयनं कालोपक्रमः' इत्यत्र । दूरस्थः कालः यद्यपि समीपमानेतुं अशक्यः । तथापि दूरस्थकालभावि वस्तु यदि समीपवर्तिनि काले आनीयते, तर्हि सोऽपि उपचारात् कालोपक्रमः उच्यते । यथा दृष्टिवादाध्ययनं विंशतिवर्षदीक्षापयांयकाले क्रियते । तत्र च चतुर्दशपूर्वेषु त्रिविधा सामाचारी अस्ति । एवञ्च विंशंतिवर्षपर्यायाः एव मुनयः त्रिविधां की सामाचारी ज्ञातुं शक्नुवन्ति । ततः 'विंशतिवर्षेषु ते सामाचारीपालनं कथं कुर्युः' इति चिन्तयित्वा प्राचीनपुरुषाः ।
पूर्वेभ्यः सामाचारी उद्धृत्य दीक्षादिनादारभ्यैव मुनिभ्यः तां दातुं प्रावर्तन्त । इत्थञ्च दूरस्थकालभाविनी सामाचारी से समीपस्थकालभाविनी अभवत्, अयमेव कालोपक्रमः उच्यते । अस्य कालोपक्रमस्य निरूपणावसरे
आवश्यकनिर्युक्तौ सामाचार्योऽपि प्रतिपादिताः । एतद्ज्ञापनार्थमेव गाथायां 'काले' इत्युक्तम् । છે અથવા તો આ પ્રમાણે અર્થ કરવો કે જ્યારે સામાચારી-ઉપક્રમકાલનું નિરૂપણ કરવાનો વખત આવ્યો, त मते..."
(शिष्य : “ले." से शनी अर्थ “सामायारा-343मस डे। योग्य होते छतें..." ओम शत ३) 314 ?) આ ગુરુઃ આવશ્યકનિર્યુક્તિમાં ઉપોદઘાતના વર્ણનમાં જ્યારે નામ, સ્થાપના, દ્રવ્ય અને ક્ષેત્ર એ ચાર પ્રકારના છે ઉપક્રમ બતાવ્યા બાદ કાલોપક્રમનું વર્ણન કરવાનો વખત આવ્યો ત્યારે જ ભદ્રબાહુસ્વામીએ આ દશ 8 સામાચારીઓ વર્ણવી છે એટલે “સામાચારી-ઉપક્રમ કાલ કહેવા યોગ્ય હોતે છતેં... આ દશ સામાચારી શું જાણવી” એ પ્રમાણે કહેવું યોગ્ય જ છે.
यामा ‘तु' २०६ ‘एव' अर्थमा छे. भेट : सामायारी ६२५५२नी ४ ७. 3 वारे नथी. - यशो. - विभागवाक्यमहिम्नैतल्लाभेऽपि स्पष्टार्थमवधारणम् । एतेषां उक्तपदानामयं ३ वक्ष्यमाणोऽर्थो लक्षणविषयविभागादिरूपस्तव सिद्धान्ते मया दृष्टः । एवं च सिद्धान्तानुरोधिनि स्वाभिधानेऽनुपादेयत्वशङ्का परिहृता भवति ॥४॥ ॥५॥
चन्द्र. - ननु एवकारार्थः 'तु'प्रयोगोऽनुचितः । तदभावेऽपि दशविधैव सामाचारी, न तु न्यूनाधिकेति अर्थो लभ्यते एव । तथा हि इयं गाथा विभागवाक्यरूपा । विभागवाक्ये च यावन्तो विभागाः दृश्यन्ते, तावन्त एव। भवन्ति । न तु न्यूनाधिकाः इति सर्वेषां स्फुटमेव । यथा मुक्तावल्यां पदार्थविभागवाक्यरूपायां द्रव्यं गुणस्तथा कर्म... इति कारिकायां सप्तपदार्थाः प्रतिपादिताः, तत्र विभागवाक्यस्य सामर्थ्यादेव ज्ञायते यदुत सप्तैव पदार्थाः
જ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૩૦