________________
ESENSESSES
3030038888888888888888888811000RRREEmmmm303083RTERRORISTRATHIRTER EEEEEEEEEEEEEEEEEE
R
amRUBISR सामायारी | यशो. - उक्ता दशविधा एव प्रकटयति -
इच्छामिच्छातहक्कारो आवस्सिया य णिसीहिया । आपुच्छणा य पडिपुच्छा छन्दणा य णिमन्तणा ॥४॥ उवसंपया य काले सामाचारी भवे दसविहा उ ।
एएसिं अयमट्ठो तुह सिद्धन्ते मए दिट्ठो ॥५॥ स चन्द्र. - → इच्छाकारः, मिथ्याकारः, तथाकारः, आवश्यकी, नैषेधिकी, आपृच्छा, प्रतिपृच्छा, छन्दना, ३
निमन्त्रणा, काले च उपसंपद् इत्येवं सामाचारी दशविधा भवेत् । एतासामयमर्थः तव सिद्धान्ते मया दृष्टः - का इति चतुर्थ्याः पञ्चम्याश्च गाथायाः अर्थः ।
સામાચારી દશ પ્રકારની છે એ વાત કરેલી. હવે એ દશપ્રકારોને જ પ્રગટ કરે છે.
थार्थ : ६२७७१२, भि२७७२, तथा२, मावसहि, निसाEि, मा५२७, प्रति५२७, छहना, 8 નિમંત્રણા અને યોગ્યકાળે ઉપસંપદા આ પ્રમાણે દશ પ્રકારની સામાચારી છે. આ સામાચારીઓનો આ અર્થ છે હું તારા સિદ્ધાન્તમાં મારા વડે જોડાયેલો છે. र यशो. - इच्छ त्ति-उवसंपय त्ति । अत्र कारशब्दः प्रयोगाभिधायी, स च सर्वेषु द्वारेषु ।
संबध्यते । इच्छाकारो यावदुपसंपदाकार इति । यदुक्तं भगवता चूर्णिकृता-'एत्थ कारसद्दो पओगाभिधाती दट्ठव्वो, सो य सव्वदारेसु संबज्झति । इच्छग्गहणे य इच्छकारग्गहणम् । सटाणे इच्छकारप्पओगो दसविहसामायारीए पढमभेउ त्ति वुत्तं भवति । एवं मिच्छामिदुक्कडप्पओगो जाव उवसंपदाकारपओगो वि भासियव्वो" इति ।
चन्द्र. - अत्र आवश्यकनियुक्तिग्रन्थादुद्धृतायां चतुर्थगाथायां कारशब्दः='इच्छामिच्छातहक्कारो' इति । प्रथमपादे वर्तमानः कारशब्दः प्रयोगाभिधायी प्रयोगवाचकः । तथा च 'इच्छामिच्छातथाकारः' इत्यत्र → इच्छायाः प्रयोगः मिच्छायाः प्रयोगः 'तथा' इति शब्दस्य च प्रयोगः - इत्यर्थो भवति । ननु आवश्यक्यादिषु । शेषेषु सप्तशब्देषु कारशब्दो गाथायां नास्ति । ततश्च 'आवश्यकीशब्दस्य प्रयोगः' इत्यर्थो न भवति । एतच्च अयुक्तम् यत:आवश्यक्याः प्रयोगः एव आवश्यकीसामाचारी कथ्यते । एवमन्यत्रापि । अत आह स च=कारशब्दश्च सर्वेषु द्वारेषु आवश्यक्यादिषु सप्तषु द्वारेषु अपि । एतदर्थे प्राचीनपुरुषसम्मतिमाह यदुक्तं इत्यादि । __इच्छग्गहणे यत्ति । गाथायां यः इच्छाशब्दो गृहीतः, तत्र इच्छाशब्दग्रहणे इच्छाकारस्यैव ग्रहणं कर्तव्यम्। इच्छाशब्दः इच्छाकारस्य वाचकः इति तात्पर्यम् । समासान्ते च प्रयोगवाचकः कारशब्दः अस्ति । ततश्च 'इच्छायाः इच्छाकारस्य कार:=प्रयोगः इति इच्छाकारप्रयोगः' एवमर्थो भवति । एतदेवाह "सट्ठाणे से इच्छकारप्पओगो दसविहसामाचारीए पढमभेउ ति वुत्तं भवति ।" एवं गाथायामुक्त: 'मिच्छा'शब्दोऽपि
000000000000RREEEEEEEEEE000000000000RRENCECE0000000000
0
000000000RRENCE
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૨૬ SareeMOORTERSITERecommmmmcERB00000000000RRORRRRRRRIME