________________
RETIREMIERRIERR ITERNITINER WISR साभायारी છે ગુરુ : ભાષ્યકાર ભગવાન જિનભદ્રગણિ ક્ષમાશ્રમણે આ વાત કરી જ છે કે “સર્વ નયા ભાવને = S. આત્મપરિણામને ઈચ્છે છે.”
UPEESEEEEEEEETGERY
____ यशो. - अथेच्छाकारादिकं न तल्लिङ्गं, मातृस्थानादितोऽपि तत्संभवात्, न च। भावपूर्वकमिच्छाकारादिकं तथा, भावस्य सामाचारीपर्यवसायित्वेन विशेषणग्रहं विना विशिष्टहेतोरग्रहेऽन्योन्याश्रयादिति चेत् ?
चन्द्र. - तल्लिङ्गं सामाचारीपरिणामविशेषलिङ्गं । मातृस्थानादितोऽपि मायायाः सकाशादपि । आदिशब्दात् भययश:कीर्तिलालसादिभ्योऽपि तत्संभवात्= इच्छाकारादिशब्दप्रयोगसंभवात् । भावपूर्वकं मायाभयलालसादिभावभिन्नो यः शुभो भावः, तत्पूर्वकं तथा सामाचारीपरिणामलिङ्गं । सामाचारीपर्यवसायित्वेन='भावपूर्वकमिच्छाकारादिकम्" इत्यत्र 'को नाम भावः' इति चिन्तायां सामाचारीपरिणाम एव भावः इति एव निर्णयः भवति । तथा च भावस्य सामाचारीपरिणामरूपत्वेन विशेषणग्रहं विना=भावपूर्वकं इच्छाकारादिकमित्यत्र भावात्मकस्य विशेषणस्य ज्ञानं विना विशिष्टहेतोः=भावविशिष्टस्य व इच्छाकारादिप्रयोगरूपस्य विशिष्टहेतोः अग्रहे=ज्ञानाभावे अन्योन्याश्रयात्="अयं मुनिः सामाचारीपरिणामवान् भावविशिष्टेच्छाकारादिप्रयोगाद्" इत्यनुमाने हेतुघटकीभूतो भावः सामाचारीपरिणाम एव, अन्यस्य वक्तुं अशक्यत्वात् । स एव च साध्यः । साध्यश्च हेतुज्ञानं विना न ज्ञायते । ततश्च यावत् भावविशिष्टेच्छाकारादिप्रयोगरूपस्य हेतोः ज्ञानं न भवति, तावत् साध्यज्ञानं न भवति । यावच्च साध्यज्ञानं न भवति, तावत्। र हेतुघटकीभूतस्य भावस्य साध्यरूपस्य ज्ञानं न भवति । यावच्च विशेषणज्ञानं न भवति, तावद विशेषणविशिष्टस्य हेतोरपि ज्ञानं न भवति । यावच्च हेतुज्ञानं न भवति, तावत् साध्यस्य ज्ञानं न
भवतीत्येवमन्योन्याश्रयदोषात् न भावपूर्वकमिच्छाकारादिकं सामाचारीपरिणामलिङ्गमित्यन्वयः।। છે શિષ્યઃ “ઈચ્છાકારાદિશબ્દપ્રયોગ એ સામાચારી પરિણામનું લિંગ=હેતુ છે” એવું તમે જે કહ્યું એ બરાબર છે
नथी, भ3 तमा२॥ ४३ वा प्रमाणे तो भी प्रभारी अनुमान थशे 3 “अयं साधुः सामाचारीपरिणामवान् इच्छाकारादिशब्दोच्चारात्" वे साधुमी मात्र गुरुने पुश ४२१८ वगेरे ॥२५॥४२ ४५टनी सारी सन ઈચ્છાદિશબ્દોચ્ચાર કરતા હોય, તેઓમાં હેતુ=લિંગ છે પણ સામાચારીપરિણામ=સાધ્ય ન હોવાથી ચોખ્ખો વ્યભિચાર દોષ જ આવે છે. એટલે આ અનુમાન સાચું ન બને
मध्यस्थ : अयं साधु सामाचारीपरिणामवान् भावपूर्वक-इच्छादिशब्दप्रयोगात्
આમ ભાવપૂર્વક વિશેષણ હેતુમાં મૂકવાથી વ્યભિચારદોષ નહિ આવે, કેમકે પેલો કપટી સાધુ તો ૨ ભાવપૂર્વક ઇચ્છાદિપ્રયોગ નથી જ કરતો. એટલે એમાં હેતુ જ રહેતો નથી.
શિષ્ય : “ભાવપૂર્વક” વિશેષણ ભલે મૂક્યું. પણ તમે એ તો કહો કે ભાવ એટલે શું? કયો ભાવ અહીં શું લેવાનો છે? ગુરુને ઠગવાનો ભાવ, બધાને ખુશ કરવાનો ભાવ, પરલોકના સુખોની ઈચ્છાનો ભાવ લેવાનો छ ?
મધ્યસ્થ : ના, ના. સામાચારીના પરિણામ રૂપ શુભભાવ જ અહીં ભાવશબ્દથી લેવાનો છે. RRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRR82703RRRRRRRRRRRR00mmes
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૨૨ SEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEeeeeeee
पERRRRRRRRRRRRRRR31300RRRRRRRRRRRRESTERRESTERRORTERRIEEEEEEEEEEEEE
TERRRRREEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE