________________
Baccmarecmasas8888888888888888888888888888800000000000000
m
mmmmmm निसlle सामाचारी युद्धकाले युद्धसंभवकालेऽपि च अधिकं प्रयताः भवन्ति । यतः युद्धाभावकालात् युद्धकाले राष्ट्ररक्षायां 1 तीव्रप्रयत्नोऽवश्यं कर्तव्य एव, अन्यथा महाहानिसंभवात् । एवमेव देवगुर्वोरवग्रहाद् बहिर्वर्तमानाः साधवः मनसा वचसा कायेन च देवगुर्वाद्याशातनापरिहारयत्नवन्तो यद्यपि भवन्ति । तथापि तदा आशातनासंभवः प्रायः नास्तीति स यत्नो दृढो न भवति । किन्तु यदा गुरुदेवयोरवग्रहे प्रवेशः क्रियते, तदा तु तयोरासन्नत्वादनेकप्रकारैः आशातनायाः संभवः । ततश्च प्राक्कालीनः आशातनादिपरिहारस्य यो यत्न आसीत्, तदेपक्षया तदा तीव्रतरः यत्नः करणीय एव । स च एवमेव न भवति, किन्तु तदर्थं उपयोग आवश्यकः । “कैः कैः प्रकारैः गुर्वादीनामाशातना संभवति ? केन प्रकारेण तस्याः परिहारो भवति ?" इत्येतत्सर्वं मनसि निश्चेतव्यम् । एतादृशेनोपयोगेन क्रियमाणः आशातनापरिहारप्रयत्नो दृढो भवतीति । एवं च तथाभूतयत्नादाशातनापरिहारः, जिनाज्ञापालनाच्च कर्मक्षयो भवतीति ।
एवं परमार्थो मयोक्तः। अथ प्रकृतं । (शिष्य : ॥ पार्थो घu [यवावा छे. 383 स्पष्ट नि३५९॥ ४२, तो ५५२ ५3.)
ગુરુઃ આ બધાનો સાર એ છે કે દેવાદિના અવગ્રહમાં પ્રવેશ કરતી વખતે નિસીહિપ્રયોગ વિચિત્ર પ્રકારના છે શું કર્મોનો ક્ષય કરવામાં કારણભૂત છે. પણ એ કર્મક્ષય કરવામાં નિસીહિપ્રયોગની પૂર્વકાળમાં રહેલા પ્રયત્ન કરતા હૈ S અધિકપ્રયત્ન=જાગૃતિ=અપ્રમત્તતા સહકારી કારણ તરીકે છે. અને એ પ્રયત્નની અધિકતા માટે=અતિશય માટે 8 ઉપયોગનો અતિશયતીવ્ર ઉપયોગ જરૂરી છે.
माम हसूयन यु. यशो. - तदिदमुक्तम् -
गुरुदेवोग्गहमूमीइ जत्तओ चेव होइ परिभोगो । इट्ठफलसाहगो सइ अणिट्ठफलसाहगो इहरा ॥ (पंचा० १२/२३) इति ।
___चन्द्र. - पञ्चाशकगाथाया अर्थस्त्वयं → गुरुदेवयोः अवग्रहभूम्याः सदा यत्नतः एव परिभोग: इष्टफलसाधकः भवति, अन्यथा तु अनिष्टफलसाधको भवति - इति ।
આ વાત કરી જ છે કે ગુરુ અને દેવની અવગ્રહભૂમિનો સદા પ્રયત્નપૂર્વક જ કરાતો પરિભોગ સદા ઈષ્ટફળ 8 સાધક બને છે. નહિ તો અનિષ્ટફળ સાધક બને. - यशो. - अथानाभोगेन तत्राऽऽशातनापरिहारेऽपि कथमनिष्टम् ? इति चेत् ? तदानीमप्रयत्नस्य निषिद्धतया तदाचरणस्याऽनिष्टहेतुत्वात् । इष्टाऽप्राप्तिः पुनर्विध्यनाराधनादेवेति दिक् ॥४२॥
चन्द्र. - ननु यद्यपि उपयोगकरणेन यत्नो दृढो भवति, तेन च आशातनापरिहारो भवति । तथापि यः
WEEEEEEEEEEEEEEEEE
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત • ૧૦૯ MeerasRSSTERESTROGRESERRRESTERRITTEEEEEEEEEEEEEEEEEEEEEEEEER
B