________________
RRESTEGGESTERESTERESEREE
TISSISTRIESERTIFIRRISFERTIRETRIES
MIRENIRECITERAINRITIENCERTREETROO
मावसहि साभायारी beta च स्यात् । वस्तुतस्तु प्रयोगपदं उद्देश्यवाचकं वाङ्मात्रमिति पदं विधेयवाचकं । निरर्थकमनर्थकारि चेति पदद्वयमपि विधेयमेवेति वाडमात्रपदस्य विशेषणभूते 'निरर्थकमनर्थकारि' इति द्वे पदे विशेष्यानुसारेन। नपुंसकलिङ्गयुक्ते एव युक्ते इति ।
ननु भवतु स प्रयोगः निरर्थकं अनर्थकारि च वाडमात्रम् । तथापि स द्रव्यावश्यकी कथं न उच्यतेत्यत से आह भावावश्यक्यां संभवन्त्यामेव वर्तमानकालीनेन आवश्यकीपदप्रयोगेन भविष्यत्काले यदि भावावश्यकी समुत्पद्येत, तदैव तध्धेतुत्वेन भावावश्यकीकारणत्वेन तस्याः वर्तमानकालीनायाः आवश्यक्याः, आवश्यकीपदप्रयोगस्येति यावत् तथात्वौचित्यात्=द्रव्यावश्यकीत्वसंभवात् । यः।
आवश्यकीपदप्रयोगः भविष्यत्काले भावावश्यकीजनको भवति, स द्रव्यावश्यकी कथ्यते । प्रकृते तु स प्रयोगः। १ तादृशो नास्तीति न स द्रव्यावश्यकीति । 8 (શિષ્ય : ઈર્યાસમિતિ વગેરે વિનાનો આવસતિ પ્રયોગ ભલે ભાવ સામાચારી ન બને પરંતુ છે શ ભાવસામાચારીને લાવી આપનાર દ્રવ્ય સામાચારી તો ગણાય ને ?) 8 ગુરુ : ઉપરની બે ગાથાઓમાં “તે પ્રયોગ નકામુ અને નુકસાનકારી વચનમાત્ર રૂપ છે” એમ કહ્યું છે. ૨ દ્રવ્યસામાચારી નકામી, નુકસાનકારી ન હોય એટલે આવો પ્રયોગ એ દ્રવ્ય આવસ્યતિ ન ગણાય.
(शिष्य: तो पछी यो प्रयोग द्रव्य-मावस्सहिने?)
ગુરુ ઃ જે પ્રયોગના નિમિત્તે નજીકના કાળમાં ભાવ આવસતિ ઉત્પન્ન થવાની હોય. તે પ્રયોગ ભાવ છે 8 આવસતિનું કારણ હોવાથી દ્રવ્ય-આવસ્યતિ તરીકે માનવો ઉચિત ગણાય.
यशो.-न चोक्तदोषबहुलस्य भावावश्यकीसंभवोऽपि, तस्या गुणविशेषव्यङ्ग्यत्वात् ।
चन्द्र. - ननु स प्रयोगः कथं भविष्यत्काले भावावश्यकीजनको न भवतीति अत आह न चोक्तदोषबहुलस्य गुर्वनुज्ञाऽग्रहणानुपयुक्तता-नावश्यककार्यकरणादिदोषैः भृतस्य भावावश्यकीसंभवोऽपि= र भविष्यत्काले वर्तमानकालीनप्रयोगेण भावावश्यकीसंभावनाऽपि, भावावश्यक्यां स्थिरता वृद्धिश्च तावद् दूरे, तत्संभावनाऽपि नास्तीत्यपिशब्दार्थः ।
ननु उक्तदोषबहुलस्यापि भावावश्यकीसंभवः कथं नास्ति ? इत्यत आह तस्याः भावावश्यक्याः गुणविशेषव्यङ्ग्यत्वात् प्रज्ञापनीयतेर्यासमित्यादिपालनयनादिगुणविशेषैः प्रकटीक्रियमाणत्वात् । यो हि मुनिः कदाचित् गुर्वनुज्ञां न गृह्णाति, ईर्यासमित्यादिकं न पालयति, अनावश्यककार्यमपि कदाचित्करोति । तथापि एतत्सर्वं यदि निष्ठुरपरिणामेन न करोति, किन्तु अज्ञानादिवशात्करोति । गुदिना उपदेशदाने क्रियमाणे च दोषात्। निवर्तितुं यतते । सम्यक्सामाचारीपालने प्रयतो भवति । किन्तु संस्कारवशात् सम्यक्सामाचारी वर्तमानकाले नई पालयितुं शक्नोति । तस्य तथाविधः शब्दप्रयोगः द्रव्यावश्यकी भवति । स एव प्रयोगः भविष्यत्काले भावसामाचारी जनयति ।
यस्तु मुनिः न प्रज्ञापनीयतादिगुणसमृद्धः, तस्य तु स प्रयोगः प्रकृतगाथाद्वये निरर्थकः अनर्थकश्च कथितः।। न च द्रव्यावश्यकीरूपः स प्रयोगः तादृशो भवतीति तस्य स प्रयोगः न द्रव्यावश्यकीति अवश्यमभ्युपेयम् ।।
EEEEEEEEEEEEENE
GREERESTEEGREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEER
SSSSSSSS
આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૬૨ છે SE H EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE