SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ SAIRATIONAIRTER तयाहार सामायारी ५९॥ २२तो नथी. यशो. - तथा संवेगेन भवभीरु तापरिणामेन तथैव च यथावस्थितमेव च कथयति= भाषते । एतेन जानतोऽप्यभिनिवेशनिमित्तको मृषावादो निरस्तः । तत् तस्मात्कारणात् १ तदुभयगुणयुक्त ज्ञानसंवेगोभयगुणशालिनि विषयेऽतथाकारः अभिनिवेशात् असद्ग्रहात्, नान्यथेत्यवधारणम् । चन्द्र. - एवं अज्ञानानुपयोगजन्यं मृषावादं परिहत्याधुना रागद्वेषजन्यं मृषावादं परिहरन्नाहभवभीस्तापरिणामेने-त्यादि । एतेन भवभीरुतापरिणामसद्भावकथनेन जानतोऽपि शास्त्रीयज्ञानवतोऽपि अभिनिवेशनिमितकः =रागद्वेषनिमितक: मृषावादः निरस्तः निषिद्धः । यद्यपि अस्य संविग्नगीतार्थस्य । संज्वलनकषायोदयजन्यौ रागद्वेषौ स्त एव । किन्तु तौ रागद्वेषौ अतीव मन्दौ, इति मृषावादजनकौ न भवतः।। र हृदयस्थितः भवभीरुतापरिणाम एव तत्र रागद्वेषाभ्यां मृषावादोत्पादे प्रतिबन्धको भवतीति न तत्र रागद्वेषजन्यस्य मृषावादस्य शङ्का करणीया । अन्यथा सर्वेषां छद्मस्थानां राग-द्वेषौ स्त एवेति कृत्वा कस्यापि वचने मृषावाद शङ्कासंभवात् कुत्रापि विश्वास एव न भवेदिति सर्वोऽपि व्यवहारो विच्छेदं प्राप्नुयात् ।। क एवं सत्यपि यः दुष्टान्तरात्मा उपयोगपूर्वकं वदति गीतार्थसंविग्ने तथाकारं न करोति, तस्य तथाकाराकरणं र कदाग्रहादेव संभवति, न तु शुभभावात् । एतदेवाह नान्यथेत्यवधारणम् । છે તથા એ સાધુ ભવભીરુતાનો પરિણામ હોવાથી જે પ્રમાણે પદાર્થ છે એ પ્રમાણે જ કહે છે. આ છે શ “ભવભીરુતા” દેખાડવા દ્વારા એ બતાવી દીધું કે “જાણવા છતાં પણ કદાગ્રહના કારણે જે મૃષાવાદ સંભવે છે” છે છે તે આ સાધુના વચનમાં શક્ય નથી, કેમકે એનામાં ભવભીરુતા છે. જે કારણથી આવા ગુણોથી યુક્તના વચનો મૃષાવાદ હોઈ શકતા નથી. તે કારણથી જ્ઞાન અને સંવેગ છે એ બે ય ગુણોથી યુક્ત એવા આ વક્તાને વિશે તથાકાર ન કરવો એ કદાગ્રહથી જ શક્ય છે. કદાગ્રહ ન હોય છે છે તો શ્રોતા આવા વક્તાના વચનમાં તથાકાર કરવાનું ન ચૂકે. यशो. - न ह्यज्ञानाऽसंवेगव्यतिरेकेण वितथोपदेशः संभवति, राग-द्वेषयोस्तद्विशेष एव हेतुत्वात् । न च जानतोऽपि तथाभूतेऽतथाकारोऽसद्ग्रहं विनेति भावः । चन्द्र. - निष्कर्षमाह - नहि अज्ञानाऽसंवेगव्यतिरेकेण=अज्ञानं असंवेगं वा विना वितथोपदेश: मिथ्योपदेशः भवति । किन्तु अज्ञानात् असंवेगाद् वा मिथ्योपदेशः भवति । ननु छद्मस्थे साधौ । रागद्वेषौ भवत एव । तौ एवास्मिन साधौ अज्ञानमसंवेगं च जनयतः । ततश्च तत्र मिथ्योपदेशः कथं न भवेत?" इत्यत आह रागद्वेषयोः गीतार्थसंविग्नसाधुनिष्ठयोः तद्विशेषे एव यदज्ञानं यश्चासंवेगः मिथ्योपदेशं न जनयतः, तादृशाज्ञानसंवेगौ प्रत्येव हेतुत्वात्=कारणत्वात् । तथा च यद्यपि गीतार्थसंविग्ने मुनौ रागद्वेषौ स्तः, ताभ्यां च तत्र अज्ञानासंवेगौ उत्पाद्येते । किन्तु तौ मन्दौ सन्तौ तस्मिन्मुनौ मिथ्योपदेशं जनयितुं समर्थौ न भवत इति न तद्वचसि मिथ्योपदेशत्वशङ्का न्याय्या । न च जानतोऽपि="अयं उपदेष्टा मुनिः गीतार्थसंविग्नः सन् EEEEEEEEEEEEEEEEEEEEE REEEEEntreprerEREEN # મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૪૨ ૨ ReceNEERIENCERamec c
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy