________________
EEEEEEEEEEEEEEE તથાકાર સામાચારી આ કલ્પ અને અકલ્પ બે શબ્દોનો સમાહારદ્વન્દ્વ સમાસ કરેલો હોવાથી ગાથામાં સપ્તમી એકવચન છે. આમાં રહેલો એટલે કે જેણે વિધિ-અવિધિના, જિનકલ્પ-ચ૨કાદિના, કલ્પ્ય-અકલ્પ્ય વસ્તુના રહસ્યો જાણી લીધા છે તેવો.
આના દ્વારા એમ કહ્યું કે એ વતા જ્ઞાનની સંપત્તિવાળો હોવો જોઈએ. અર્થાત્ ગીતાર્થ હોવો જોઈએ. अने जाव. निर्युस्तिमां आा ४ वात जताववा भाटे कप्पाकप्पे परिणिट्टियस्स सेभ शब्द वापरेल छे. खेनुं ४ मे 'कप्पाकप्पे ठियस्स' जे शब्द द्वारा व्याप्यान पुरी सीधु अर्थात् जाव. निर्युम्तिनुं से यह ४ समे આ રીતે દર્શાવ્યું છે.
यशो. तथा सर्वगुणवतः=मूलोत्तरगुणवतः यतेः साधोः, अनेन संपूर्णचारित्र - संपत्तिरुक्ता, 'ठाणेसु पंचसु ठियस्स संजमतवड्ढगस्स' इति च व्याख्यातम् ।
-
चन्द्र. अनेन=‘सर्वगुणवतः' इति विशेषणेन । इति च व्याख्यातम् = "ठाणेसु पंचसु ठिस संजमतवड्ढगस्स”इति यत् आवश्यकनिर्युक्तौ उक्तं, तदेवास्माभिः 'सव्वगुणवओ' इति पदेन प्रतिपादितम् । इत्थञ्च आवश्यकनिर्युक्तौ 'कप्पाकप्पे परिणिट्ठियस्सं' इति पदेन गीतार्थः 'ठाणेसु पंचसु ठियस्स' इत्यादिना च पञ्चाचारपरिपालकः संयमतपःसमृद्धः संविग्नश्च प्रतिपादितः । अस्माभिस्तु 'कप्पाकप्पे ठियस्स' इति पदेन ‘गीतार्थः' ‘सव्वगुणवओ' इति पदेन संविग्नश्च प्रतिपादितः । तथा च 'गीतार्थसंविग्नस्य वाचनादौ श्रोतॄणा निर्विकल्पेन तथाकारः कर्तव्यः' इति स्पष्टार्थः ।
સર્વગુણવાળો એટલે મૂલ-ઉત્તરગુણવાળો.
આ વિશેષણ વડે ‘વક્તા સંપૂર્ણ ચારિત્રસંપત્તિવાળો હોવો જોઈએ' એ બતાવ્યું અને આ જ અર્થ બતાવવા भाटे आव.निर्युक्तिमा ४ 'ठाणेसु पंचसु ठियस्स...' पाठ छे खेनुं जमे उपरना 'सर्वगुणवतः' विशेषएाथी વ્યાખ્યાન કરી લીધું.
यशो.
उपयोगे=आभोगे सति, एताद्दशगुणोऽप्यनुपयोगादतथा भाषेतेत्युपयोग
ग्रहणम् । अयं च निर्युक्तिगाथागत 'तु 'शब्दार्थः । उक्तं च चूर्णिकृता - "तुसद्दा एसो वि जइ उवउत्तो अप्पणा य अवधारितं " इति ।
-
चन्द्र. - आभोगे सति इति । ननु गीतार्थसंविग्नः सत्यमेव भाषेत, ततश्च उपयोगपदग्रहणं निरर्थकमत आह एतादृशगुणोऽपि = गीतार्थसंविग्नोऽपि अनुपयोगात् = वाचनादिकाले सम्यगुपयोगाभावात् अतथा=शास्त्रविरुद्धं । उपयोगग्रहणं = ततश्च गीतार्थसंविग्नोऽपि यदा उपयोगाभावात् वितथं वदेत्, तदा तस्मिन्वचसि निर्विकल्पेन तथाकारः नैव कर्तव्य इति भावः ।
ननु निर्युक्तिगाथायां तु उपयोगपदग्रहणं कृतं न दृश्यते, तत् किं भवान् निर्युक्तिकारेणाप्यधिकज्ञानी ? यत् स्वयं उपयोगपदग्रहणं करोतीत्यत आह 'अयं च ' = उपयोगः इति अर्थश्च निर्युक्तिगाथागत 'तु' शब्दार्थः ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૧૨૮