SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ARMERENTINEERINARIETIENTERTAIEEEEEEEEEEEE भि७२ साभायारी ES यशो. - ननु तथापि मांस इति पदात् "प्रेत्य मां स भक्षयिता यस्याऽहं मांसमद्मि" 1 इति अस्यार्थस्य कथमुपस्थितिः ? न ह्यत्र योगरूढिः, योगार्थावच्छिन्नरूढयर्थाभावात् ।। ___ चन्द्र. - अस्मत्पक्षीयः प्राह ननु तथापि इत्यादि । मांसपदं लोकरूढ्या प्राण्यवयवविशेषरूपे मांसे व्यवहीयते । अथ च मनुस्मृतौ तु इदमुक्तं यत् → 'मांस' इति पदे द्वौ अक्षरौ स्तः । मां स इति । तत्र 'मां' इति अक्षरः मांसभक्षयितृबोधकः । 'स' इति अक्षरः यस्य प्राण्यादेः मांसं भक्ष्यते, तस्य बोधकः । ततश्चायमर्थो । भवति यत् → यस्य प्राणिनः मांसमहं खादामि, स प्रेत्य=परलोके मां भक्षयिष्यति- इति । एतादृशो हि अर्थः व्याकरणानुसारिव्युत्पत्या नैव लभ्यते । तद्भवान् वदतु । मांसपदात् प्रकृतार्थस्य उपस्थितिः कथं भविष्यतीति । न हि अत्र= मांसपदे योगरूढः योगेन युक्ता रूढिः अस्ति । कथं नास्तीत्यत आह8 योगार्थावच्छिन्नेत्यादि= केवलरूढिसत्त्वेऽपि व्याकरणानुसारिव्युत्पत्या युक्ता या रूढिः, तस्यास्तु अभाव एवेति । ગુર : ચાલ, આ તારી વાત સ્વીકારી લઉં છું. પણ તું અત્યારે જે વેદાંતીઓ તરફથી આ બધી દલીલો छ सोडो. तो 'मांस' मे. ५४थी वो अर्थ ७५स्थित ४२ छ ? "मां=भने स ते व्यक्ति प्रेत्य=५२सोमा શું ખાનારો બનશે કે “જેનું માંસ આજે હું જાઉં છું.” હું તને પૂછું છું કે માંસપદથી રૂઢિ પ્રમાણે તો માંસ વસ્તુની છે उपस्थिति थाय. ५५ 3५२ मतावेसा अर्थनी उपस्थिति शाशते थाय? मां स पहनो व्या७२५॥ प्रभारी આ વ્યુત્પત્તિ કરીને ઉપર બતાવેલો અર્થ નીકળી શકે ખરો ? ન જ નીકળે. તો ત્યાં શું કરશો ? છે અહીં રૂઢિ છે. પણ યોગ=વ્યુત્પત્તિથી યુક્ત એવી રૂઢિ તો નથી જ. એટલે અહીં વ્યુત્પત્તિ અર્થથી, છે અવચ્છિન્ન = યુક્ત એવો રૂઢિ અર્થ નથી મળતો, કારણ કે અહીં વ્યુત્પત્તિ જ નથી ઘટતી. यशो. - ‘स्मार्त्तनिरुक्तवशात्तथाबोधोऽपि( स्ती )ति चेद् ? EEEEEEEEE EEEEEEEEEEEEEEEEEEEEE चन्द्र. - पूर्वपक्षः समाधत्ते स्मार्तनिरुक्त इत्यादि । निरुक्तं नाम व्याख्यानं । स्मृतौ प्रतिपादितं व्याख्यानं स्मार्तं उच्यते । ततश्च मनुस्मृतौ प्रतिपादितस्य मांसपदव्याख्यानस्यानुसारेण तथा बोधोऽपि="स मां परलोके भक्षयिष्यति, यस्य मांसमहममि' इत्यादिरूपो बोधोऽपि भवत्येवेति । ૨ શિષ્ય : બધી જગ્યાએ વ્યાકરણ પ્રમાણે વ્યુત્પત્તિ મળે જ એવો નિયમ નથી હોતો. અહીં તો એટલું જ છે भान स्मृतिमीमा पूर्वपुरुषोभे 'मांस' शनी ७५२ मु४५ व्याज्या=नित २८ . भेटले. स्मृतिसंबंधी છે એ નિરુક્ત = વ્યાખ્યાના આધારે એ પ્રમાણે બોધ પણ થઈ શકે છે કે “આવતા ભવમાં મને તે ખાનારો છે जनशे...” यशो. - आर्षनिरु क्तवशादस्माकमप्युक्तबोधो नानुपपन्न इति दिक् । चन्द्र. - टीकाकारः तुल्ययुक्त्या मिथ्याकारप्रयोगेऽपि तदेव समाधानमाह-आर्षनिस्क्तवशादित्यादि। ऋषिभिः कृतं व्याख्यानं आर्षं उच्यते । ततश्च ऋषिकृतस्य मिथ्याकारप्रयोगान्तर्गतप्रत्येकाक्षराणां આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત • ૧૦૩ RECESSASSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSOURCE85000000000000000000000
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy