SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ H EVENTS EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE MARRECENTERTIERRORIERRITAm मिWISIP सामायारी Prg ___ यशो. - एषः अनन्तरोक्तः ‘मिच्छा मि दुक्कडं' इति प्राकृतशैल्या गाथानुलोम्येन च 'मिथ्या मे दुष्कृतम्'इत्यत्र पदे ये वर्णास्तेषामर्थोऽभिधेयः समासेन=संक्षेपेण । चन्द्र. - प्राकृतशैल्या गाथानुलोम्येन च='मिच्छा मि दुक्कडं' इति प्राकृतप्रयोगे ये अक्षराः वर्तन्ते, प्रकृतगाथाटीकायां तेषामेवाक्षराणामर्थः प्रतिपादितः । तथा प्रकृतगाथयोः मध्ये येन क्रमेण अक्षरार्थः प्रदर्शितः, व तेनैव क्रमेण टीकायां प्रदर्शितः । "मिच्छा मि दुक्कडं' में प्रयोग प्राकृतशैलीने अनुसार छ. मेटले प्रतिमा ४ महरो छ मे ४ अक्षरोनो છે અર્થ બતાવ્યો તથા ગાળામાં જે ક્રમથી અક્ષરાર્થ છે, તે ક્રમથી એ અક્ષરાર્થ સંક્ષેપથી બતાવ્યો. यशो. - अत्र चतुर्णामक्षराणां संभूयैकवाक्यतयाऽन्वयबोधजनकत्वम् । द्वयोस्तु से तात्पर्यवशात्स्वातन्त्र्येण मुख्यवाक्यस्यापि पार्थक्येनेति बोध्यम् ॥२४-२५॥ चन्द्र. - अत्र='मिच्छा मि दुक्कडं' इति प्राकृतशैलिशालिनि प्रयोगे चतुर्णामक्षराणां='मिच्छा मि दु' इति अक्षराणां संभूय संमील्य एकवाक्यतया यथा एकमेव वाक्यं भवेत्, तथा अन्वयबोधजनकत्वं=8 शाब्दबोधोत्पादकत्वं । द्वयोस्तु="क्क, डं" इति द्वयोः अक्षरयोः तात्पर्यवशात्= अत्रेदं एव तात्पर्यं यदुत "क्क, डं" अक्षरयोः स्वतन्त्रे एव द्वे वाक्ये भवताम् । ततश्च तादृशतात्पर्यवशात् स्वातन्त्र्येण-क्क इति अस्य स्वतन्त्रं वाक्यं 'डं' इत्यस्यापि च स्वतन्त्रं वाक्यं । न तु द्वयोः संमील्य एकं वाक्यमिति । मुख्यवाक्यस्यापि पार्थक्येन='मिच्छा मि दुक्कडं' इति यत् मुख्यं वाक्यं । तस्यापि भेदेनेत्यर्थः । कायनम्रताभावनम्रतावान् अहं यथा पुनः स दोषो न भवति तथा संयमात्ममर्यादायां स्थितः सन् दुष्कृतकारिणं मदात्मानं निन्दामीति चतुर्णां अक्षराणां एकमेव वाक्यम् । 'इदं पापं मया कृतं, न तु अन्येन' 1 इति क' अक्षरस्य एकं वाक्यम् । 'कृतं पापमहं उपशमभावेनोल्लंघयामि'इति 'डं' अक्षरस्य स्वतन्त्रं वाक्यम्। "मम दुष्कृतं मिथ्या भवतु" इति मुख्यं वाक्यं तु पृथगेव । अत्र प्रत्येकाक्षरार्थस्य रहस्यं सूक्ष्मधिया । विभावनीयम् । अत्र तु संक्षेपतः किञ्चिदुच्यते ।' स्वमस्तकं नामयित्वा ललाटे हस्तौ लगयित्वा "मिच्छा मि दुक्कडं वक्तव्यम्" इति कायनम्रतायाः अर्थः । तथा "अहं दुष्कृतकारी दुरात्माऽऽसम्" इति अहङ्कारं त्यक्त्वा स्वात्महीनताचिन्तनं भावनम्रता। "यत्पापं मया कृतं, तत् पुनः न कदापि करिष्यामीति दृढनिश्चयपूर्वकं 'मिच्छा मि दुक्कडं' वक्तव्यमिति दोषाच्छादनस्यार्थः । संयममर्यादां त्यक्त्वा मयैतत्पापं कृतं । अधुना पापे एव स्थित्वा मिथ्यादुष्कृतदानं निरर्थकमेव इति यथा भविष्यत्काले पापं न करिष्यामि, तथैव वर्तमानकालेऽपि तत्त्यागं कृत्वा संयममर्यादायां स्थित्वैव 'मिच्छा मि से दुक्कडं' देयमिति 'संयममर्यादायां स्थितः' इति अस्य भावार्थः । अष्टाह्निकामहोत्सवे प्रथमदिने प्रचुरां विकृति भुक्त्वा रात्रौ पश्चात्तापवान् स साधुः चिन्तयति, "अहं पापात्मा, यत् गुरुमनापृच्छ्यैव विकृति भक्षयामि । अहं निर्णयं करोमि यदुत अष्टदिवसानन्तरं नाहं कदापि निष्कारणं गुरुमनापृच्छय वा विकृति भक्षयामि । अष्टदिवसेषु roenmomeonewwwwwwwww w wwwwscarc eaet જ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત - ૯૯ છે BEEEE EEEEEEG
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy