________________
EER
REATERNIRRORRRRRRRRRRRRRRRRRRRRR RRRRR मि91812 साभायारी
ગુરુઃ પ્રાકૃતપ્રયોગમાં બીજા પ્રયોગો કરતા વિશેષતા છે. તે આ પ્રમાણે -
ગાથાર્થ : દક્ષને તો એ પ્રયોગમાં અવશ્ય તેવા પ્રકારનો ભાવ થાય જ છે. અન્યપ્રયોગમાં દક્ષને તેવો ભાવ જ થવામાં ભજના=વિકલ્પ છે. તે કારણથી આ પ્રયોગમાં અમારો અતિઆદર છે.
यशो. - दक्खस्से त्ति । दक्षस्य प्रत्येकसमुदायार्थव्युत्पन्नस्य एतत्प्रयोगे नियमात्= निश्चयतः उल्लसति-प्रतिसमयं वृद्धिमुपैति, तदैकाग्रेण विषयान्तरसंचाराभावात्, तादृशः तत्तदर्थज्ञानजन्यः भावः संवेगः ।
PrernamalsEEEEEEEE
SRORSEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEG8888888SEEEEEEEEEEEEEEEEEEEEEEEETTERTea
चन्द्र. - प्रत्येकसमुदायार्थव्युत्पन्नस्य प्रत्येकाक्षराणां, अक्षरसमुदायरूपस्य पदस्य, वाक्यस्य च ये अर्थाः, तद्बोधवतः निश्चयतः अवश्यमेव । ननु कथं प्रतिसमयं तादृशः संवेग: वृद्धिमुपैतीत्यत कारणमाह तदैकाग्रेणेत्यादि । अक्षरार्थादिषु एकाग्रतया विषयान्तरसंचाराभावात् अक्षरार्थादिभिन्नेषु विषयेषु मनस अगमनात् । यो हि यस्मिन् विषये व्युत्पन्नो भवति, स तत्र एकाग्रो भवति । यथा कुम्भकार: घटकरणे, तन्तुवायः पटकरणे, वीणावादक: वीणावादने व्याख्यानकारादयश्च व्याख्यानादौ । अयमपि दक्षः अक्षरार्थादिषु व्युत्पन्नः।। ततश्च स तस्मिन् एकाग्रो भवति । यश्च यत्र एकाग्रः, तस्य मनः तद्विषयात् अन्यत्र न भ्रमति । यथा । नाटकादिनिरीक्षणे एकाग्रस्य मनः न समीपस्थितेऽपि जने उपयोगवत् भवति । एवमत्रापि बोध्यम् । 8 ટીકાર્થ : જે આત્મા પ્રાકૃત પ્રયોગના પ્રત્યેક અક્ષરોના અર્થને અને આખા વાક્યના અર્થને એકદમ સારી છે ? રીતે જાણતો હશે. તેને તો આ પ્રયોગ કરવામાં અવશ્ય પ્રત્યેક સમયે સંવેગભાવ વૃદ્ધિ પામશે જ, કેમકે એ છે આત્મા એમાં હોંશિયાર હોવાથી એ અર્થોમાં જ એકાગ્ર બની જશે. અને એ એકાગ્રતા આવવાના કારણે એનું છે મન પછી બીજા કોઈપણ શબ્દ-રૂપાદિ વિષયોમાં સંચાર નહિ કરે અને એટલે તે તે અર્થના જ્ઞાનથી જન્ય 6 છે સંવેગભાવ વૃદ્ધિ પામે એ સ્વાભાવિક છે.
यशो. - अन्यप्रयोगे एतत्प्रयोगातिरिक्तैतदर्थप्रयोगे तु तादृशभावस्य भजना= विकल्पः, तथाविधगुरूपदेशादिकपारतन्त्र्यतदभावाभ्यां फलभावाभावयोः संभवात् ।। तेनेह ='मिच्छामि दुक्कडम्' इति प्राकृतशैलीशालिनि प्रयोगे अत्यादरः गाढाग्रहो दक्षस्येति शेषः ।
चन्द्र. - एतत्प्रयोगेत्यादि-मिच्छा मि दुक्कडं इति प्रयोगादतिरिक्तः यः एतस्यैव प्रयोगस्य अर्थस्य बोधको प्रयोगः 'मिथ्या मे दुष्कृतम्" इत्यादिरूपः । तस्मिन् । तथाविधगुरूपदेशादिकपारतन्त्र्यतदभावाभ्यां र इत्यादि । तथाविधः प्रत्येकाक्षराणां सूक्ष्मार्थस्य स्पष्टं निरूपक: य: गुरोः उपदेशादिः वाचनादिः, तस्य यत्पारतन्त्र्यं= अनवरतं तादृशोपदेशादेः परिशीलनं । तदभावपदमत्र तादृशपारतन्त्र्याभाववाचकं ।
इदमत्र तात्पर्यम् । यः कुंभकारव्यापारे दक्षो भवति । तस्य यदि घटोत्पादनात्मकं कार्यं समर्प्यते, तर्हि स तत्कार्यं उल्लासेन सुंदरतरं च करोति । एवं यः साधुः प्रत्येकाक्षरार्थादिज्ञाने दक्षः । तादृशप्रयोगे तादृशोपयोगाश्च
भवति । तस्य स एव प्रयोगः शीघ्रमेव तीव्रसंवेगादिकं जनयति । किन्तु यदि घटकार्ये दक्षस्य पटकार्यं समर्प्यते, PressREERRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRR RRRRRRRRRECENTERNE
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૯૪ & RECEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEG