________________
४५
येन्येपि ज्ञानवंतः श्रुतविततधियो दत्तधर्मोपदेशाः। शांता दांता जिताक्षा जगति जिनपतेःशासनं भासयंति३ दानं शीलं तपो ये विदधति गृहिणो भावनां भावयति। धर्म धन्याश्चतुर्धा श्रुतसमुपचितश्रद्धयाराधयंति ॥ साध्व्यःश्राध्यश्च धन्याःनुतविशदधियाशीलमुद्भावयंत्यस्तान्सर्वान्मुक्तगर्वाःप्रतिदिनमसकृद्भाग्यभाजःस्तुवंति॥
उपजाति वृत्तं. मिथ्यादृशामप्युपकारसारं, संतोषसत्यादिगुणप्रसारं ॥ वदान्यता वैनयिकप्रकार, मार्गानुसारीत्यनुमोदयामः॥५॥
स्त्रग्धरा वृत्तं. जिह्वे प्रवीभव त्वं सुकृतिसुचरितोच्चारणे सुप्रसन्ना । भूयास्तामन्यकीर्तिश्रुतिरसिकतया मेद्य कर्णौ सुकर्णौ ॥ वीक्ष्यान्यप्रौढलक्ष्मी द्रुतमुपचिनुतं लोचने रोचनवं । संसारेस्मिन्नसारे फलमिति भवतां जन्मनो मुख्यमेव
उपजाति वृत्तं. प्रमोदमासाद्य गुणैःपरेषां, येषां मतिर्मजति साम्यसिंधौ ॥ देदीप्यते तेषु मनःप्रसादोगुणास्तथैति विशदीभवंति॥७॥