SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ कर्मविचित्रतया गतिं विविधांगमितासु॥वि० ॥ १ ॥ सर्वे ते प्रियवांधवा नहि रिपुरिह कोपि ॥ माकुरु कलिकलुषं मनो निजसुकृतविलोपि॥वि०॥२॥ यदि कोपं कुरुते परो निजकर्मवशेन । अपि भवता किं भूयते हृदि रोषवशेन ॥वि०॥३॥ अनुचितमिह कलहं सतां त्यज समरसमीन । भज विवेककलहंसतां गुणपरिचय पीन ॥ वि० ॥४॥ शत्रुजनाः सुखिनः समे मत्सरमपहाय । संतु गंतुमनसोप्यमी शिवसौख्यगृहाय ॥ वि० ॥५॥ सकृदपि यदि समतालवं हृदयेन लिहंति विदितरसास्तत इह रति स्वत एव वहति ।। वि०॥६॥ किमुत कुमतमदमूर्छिता दुरितेषु पतंति । जिनवचनानि कथंहहा न रसा दुपयंति॥वि• ॥ ७॥ परमात्मनि विमलात्मनां परिणम्य वसंतु ॥ विनय समामृतपानतो जनता विलसंतु॥वि०॥८॥ । इतिश्रीशांतसुधारसगेय काव्ये मैत्रीभावना विभावनो नाम त्रयोदशः प्रकाशः ।
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy