________________
धर्मध्यानमुपस्कर्तुं तद्धि तस्य रसायनं ।। २ ॥
- उपजाति वृत्तं. मैत्री परेषां हितचिंतनं यत् भवेत् प्रमोदो गुणपक्षपातः ॥ कारुण्यमातीगिरुजां जिहीर्षेत्युपेक्षणं दुष्टधियामुपेक्षा ॥ ३ ॥ सर्वत्र मैत्रीमुपकल्पयात्मन् । चिंत्यो जगत्यत्र न कोप शत्रुः ॥ कियदिनस्थायिनि जीवितेऽस्मिन् । किं खिद्यते वैरिधिया परस्मिन् ॥ ४॥ सर्वेप्यमी बंधुतयानुभूताः। सहस्रशोऽस्मिन्भवता भवाब्धौ ॥ जीवास्ततो बंधव एव सर्वे । न कोपि ते शत्रुरिति प्रतीहि ॥ ५॥ सर्वे पितृभ्रातृपितृव्यमातृ-। पुत्रांगजास्त्रीभगिनीस्नुषात्वं ॥ जीवाः प्रपन्ना बहुशस्तदेतत् ।