SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ७२ सत्वेपि पंचाक्षपर्याप्त संज्ञि - स्थिरायुष्यवत् दुर्लभं मानुषत्वं ॥ ३ ॥ तदेतन्मनुष्यत्वमाप्यापि मूढो । महामोहमिथ्यात्वमायोपगूढः ॥ भ्रमन्दुरमग्नो भवागाधगर्ते । पुनः क प्रपद्येत तोधिरत्नं ॥ ४ ॥ शिखरिणी वृत्तं. विभिन्नाः पंथानः प्रतिपदमनल्पाश्च मतिनः । कुयुक्तिव्यासंगै र्निजनिजमतोल्लासरसिकाः ॥ न देवाः सान्निध्यं विदधति न वा कोप्यतिशयस्तदेवं कालेस्मिन् य इह दृढधर्मा स सुकृती ॥ ५ ॥ शार्दूलविक्रीडितं यावद्देहमिदं गदैर्न मृदितं नो वा जराजर्जरं । यावत्त्वक्षकदंबकं स्वविषयज्ञानावगाहक्षमं ॥ यावच्चायुरभंगुरं निजहिते तावद् बुधैर्यत्यतां कासारे स्फुटिते जले प्रचलिते पालिः कथं बध्यते ॥ ६ ॥
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy