________________
७२
सत्वेपि पंचाक्षपर्याप्त संज्ञि - स्थिरायुष्यवत् दुर्लभं मानुषत्वं ॥ ३ ॥ तदेतन्मनुष्यत्वमाप्यापि मूढो । महामोहमिथ्यात्वमायोपगूढः ॥
भ्रमन्दुरमग्नो भवागाधगर्ते । पुनः क प्रपद्येत तोधिरत्नं ॥ ४ ॥ शिखरिणी वृत्तं.
विभिन्नाः पंथानः प्रतिपदमनल्पाश्च मतिनः । कुयुक्तिव्यासंगै र्निजनिजमतोल्लासरसिकाः ॥ न देवाः सान्निध्यं विदधति न वा कोप्यतिशयस्तदेवं कालेस्मिन् य इह दृढधर्मा स सुकृती ॥ ५ ॥
शार्दूलविक्रीडितं
यावद्देहमिदं गदैर्न मृदितं नो वा जराजर्जरं । यावत्त्वक्षकदंबकं स्वविषयज्ञानावगाहक्षमं ॥
यावच्चायुरभंगुरं निजहिते तावद् बुधैर्यत्यतां कासारे स्फुटिते जले प्रचलिते पालिः कथं बध्यते ॥ ६ ॥