SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ १६ छत्राकाराः संति रत्नप्रभाद्याः । ताभिः पूर्णो योस्त्यधोलोक एतौ पादौ यस्य व्यायतौ सप्तरज्जुः ॥ १ ॥ तिर्यगलोको विस्तृतो रज्जुमेकां पूर्णोद्विपैरर्णवांतैरसंख्यैः । यस्य ज्योतिश्चक्रकांचीकलापं मध्ये काय श्रीविचित्रं कटित्रं ॥ २ ॥ लोकोऽथो ब्रह्मलोके लोके यस्य व्याप्तौ कूर्परौ पंच रज्जू । लोकस्यांतो विस्तृतो रज्जुमेकां सिद्धज्योतिश्चित्रको यस्य मौलिः ॥ ३ ॥ यो वैशाखस्थानकस्थायिपादः श्रोणिदेशे न्यस्तहस्तद्वयश्च । कालेऽनादौ शश्वदृध्दमत्वादिभ्राणोपि श्रांत मुद्रामखिन्नः ॥ ४ ॥ सोयं ज्ञेयः पुरुषो लोकनामा षडूद्रव्यात्माऽकृत्रिमोऽनाद्यनंतः ।
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy