________________
पालय पालय रे पालय मां जिनधर्म । मंगलकमलाकेलिनिकेतन करुणाकेतन धीर शिवसुखसाधन भवभयबाधन जगदाधार गंभीर पा.१ सिंचति पयसा जलधरपटलीभूतलममृतमयेन । . सूर्याचंद्रमसावुदयेते तव महिमातिशयेन पा० २॥ निरालंबमियमसदाधारा तिष्टति वसुधा येन । तं विश्वस्थितिमूलस्तंभं तं सेवे विनयेन पा० ३ ।। दानशीलशुभभावतपोमुखचरितार्थीकृतलोकः। शरणस्मरणकृतामिह भविनां दूरीकृतभयशोकः पा०४ क्षमासत्यसंतोषदयादिकसुभगसकलपरिवारः। देवासुरनरपूजितशासन कृतबहुभवपरिहारः पा० ॥५॥ बंधुरखंधुजनस्य दिवानिशमसहायस्य सहायः । भ्राभ्यति भीमे भवगहनेंगी त्वां बांधवमपहाय पा०६॥ द्वंगति गहनं जलति कृशानुः स्थलति जलधिरचिरेण । तवकृपयाऽखिलकामितसिद्धि बहुना किंतु परेण पा०७ इह यच्छसि सुखमुदितदशांगं प्रेत्येंद्रादिपदानि ।