________________
निर्जरापि द्वादशधा तपोभेदै स्तथोदिता ॥ कर्मनिर्जराणात्मा तु सैक रूपैव वस्तुतः ॥३॥
उपेंद्रवज्रा वृत्तं. निकाचितानामपि कर्मणां यगरीयसां भूधरदुर्धराणां । विभेदने वजमिवातितीनं नमोस्तु तस्मै तपसेऽद्भुताय ॥ ४ ॥
उपजाति वृत्तं. किमुच्यसे सत्तपसः प्रभावः कठोरकमार्जितकिल्बिषोपि । दृढप्रहारीव निहत्य पापं यतोऽपवर्ग लभते चिरेण ॥ ५॥ यथा सुवर्णस्य शुचिस्वरुपं दीप्तः कृशानुः प्रकटीकरोति । तथात्मनः कर्मरजो निहत्य ज्योतिस्तपस्तद्विशदीकरोति ॥ ६ ॥