SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ निर्जरापि द्वादशधा तपोभेदै स्तथोदिता ॥ कर्मनिर्जराणात्मा तु सैक रूपैव वस्तुतः ॥३॥ उपेंद्रवज्रा वृत्तं. निकाचितानामपि कर्मणां यगरीयसां भूधरदुर्धराणां । विभेदने वजमिवातितीनं नमोस्तु तस्मै तपसेऽद्भुताय ॥ ४ ॥ उपजाति वृत्तं. किमुच्यसे सत्तपसः प्रभावः कठोरकमार्जितकिल्बिषोपि । दृढप्रहारीव निहत्य पापं यतोऽपवर्ग लभते चिरेण ॥ ५॥ यथा सुवर्णस्य शुचिस्वरुपं दीप्तः कृशानुः प्रकटीकरोति । तथात्मनः कर्मरजो निहत्य ज्योतिस्तपस्तद्विशदीकरोति ॥ ६ ॥
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy