________________
४५
सप्तमभावनाष्टकं धनाश्रीरागेणगीयते भोलिडा रे हंसारे विषय न राचिये ( ए देशी) परिहरणीया रे सुकृतिभिराश्रवा । हृदि समतामवधाय ॥ प्रभवत्येते रे भृशमुच्छृखला। विभुगुणविभववधाय ॥ परि० ॥ १ ॥ कुगुरु नियुक्तारे कुमतिपरिप्लुताः। शिवपुरपथमपहाय ॥ प्रयतते ऽमी रे क्रियया दुष्टया । प्रत्युत शिवविरहाय ॥ परि० ॥ २॥
अविरतचित्तारे विषयवशीकृता। विषहंते विततानि ॥ इह परलोके रे कर्मविपाकजान्यविरलदुःखशतानि परि० ॥ ३॥ करिझवमधुपा रे शलभमृगादयो । विषयविनोदरसेन । हंत लभंते रे विविधा वेदना बत। परिणतिविरसेन ॥ परि० ॥ ४ ॥