________________
४3
शार्दूलविक्रीडितं वृत्तं. यावकिंचिदिवानुभूय तरसा कर्मेह निर्जीयते । तावच्चाश्रवशत्रवोऽनुसमयं सिंचंति भूयोपि तत् ॥ हा कष्टं कथमाश्रवप्रतिभटाः शक्या निरोधुं मया। संसारादतिभीषणान्मम हहा मुक्तिःकथं भाविनी ॥२॥
प्रहर्षणी वृत्तं. मिथ्यात्वविरतिकषाययोगसंज्ञाश्चत्वारः सुकृतिभिराश्रवाः प्रदिष्टाः॥ कर्माणि प्रतिसमयं स्फुटैरमीभिर्वधंतो। भ्रमवशतो भ्रमंति जीवाः ॥ ३॥
रथोध्धता वृत्तं. इंद्रियावतकषाययोगजाः पंच पंच चतुरन्वितास्त्रयः । पंचविंशतिरसक्रियाइति नेत्रवेदपरिसंख्ययाऽप्यमी॥४॥
इंद्रवज्रा वृत्तं. इत्याश्रवाणामधिगम्य तत्वं, निश्चित्य सत्वं श्रुतिसन्निधानात् ।