SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मूढात्मानो वयमपमलाः प्रीतिमित्याश्रयते । नो शुध्यते कथमवकरः शक्यते शोधुमेवं ॥ २॥ ___ शार्दूलविक्रीडितं वृत्तं. कर्परादिभिरर्चितोपि लशुनो नो गाहते सौरमं । नाजन्मोपकृतोपि हंत पिशुनःसौजन्यमालंबते ॥ देहोप्येष तथा जहाति न नृणां स्वाभाविकी विस्रतां । नाभ्यक्तोपि विभूषितोपि बहुधा पुष्टोऽपि विश्वस्यते॥३॥ ___ उपेन्द्रवज्रा वृत्तं. यदीयं संसर्गमवाप्य सद्यो, भवेच्छुचीनामशुचित्वमुच्चैः। अमेध्ययोनेपुषोस्य शौचसंकल्पमोहोयमहो महीयान् ।। स्वागता वृत्तं. इत्यवेत्य शुचिवादमतथ्यं, पथ्यमेव जगदेकपवित्रं । शोधनं सकलदोषमलानां, धर्ममेव हृदये निदधीथाः॥५॥ ___ “छ! अशुशिलान." ૧, જેમ છિદ્રયુક્ત મદિરાને ઘડે તેમાંથી ટપકતા મદિરાનાં ટીપાંના સંગથી અશુચિ થયેલ હોવાથી બાહિરના ભાગમાં પવિત્ર માટીથી મસળીને તેને ગંગાજળથી બહાર છે છતાં
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy