________________
मूढात्मानो वयमपमलाः प्रीतिमित्याश्रयते । नो शुध्यते कथमवकरः शक्यते शोधुमेवं ॥ २॥
___ शार्दूलविक्रीडितं वृत्तं. कर्परादिभिरर्चितोपि लशुनो नो गाहते सौरमं । नाजन्मोपकृतोपि हंत पिशुनःसौजन्यमालंबते ॥ देहोप्येष तथा जहाति न नृणां स्वाभाविकी विस्रतां । नाभ्यक्तोपि विभूषितोपि बहुधा पुष्टोऽपि विश्वस्यते॥३॥
___ उपेन्द्रवज्रा वृत्तं. यदीयं संसर्गमवाप्य सद्यो, भवेच्छुचीनामशुचित्वमुच्चैः। अमेध्ययोनेपुषोस्य शौचसंकल्पमोहोयमहो महीयान् ।।
स्वागता वृत्तं. इत्यवेत्य शुचिवादमतथ्यं, पथ्यमेव जगदेकपवित्रं । शोधनं सकलदोषमलानां, धर्ममेव हृदये निदधीथाः॥५॥
___ “छ! अशुशिलान." ૧, જેમ છિદ્રયુક્ત મદિરાને ઘડે તેમાંથી ટપકતા મદિરાનાં ટીપાંના સંગથી અશુચિ થયેલ હોવાથી બાહિરના ભાગમાં પવિત્ર માટીથી મસળીને તેને ગંગાજળથી બહાર છે છતાં