SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ विनय निभालय निज भवनं तनुधनसुतसदनस्वजनादिषु । किं निजमिह कुगतेवनं ॥ वि० १ येन सहाश्रयसे ऽतिविमोहादिदमहमित्यविभेदं । तदपिशरीरं नियतमधीरं त्यजति भवंतं धृतखेदं ॥ वि०२ जन्मनि जन्मनि विविधपरिग्रहमुपचिनुषे च कुटुंबं । तेषु भवंतं परभवगमने नानुसरति कृशमपि सुंब। वि०३ त्यज ममतापरितापनिदानं परपरिचयपरिणाम। भज निस्संगतया विशदीकृतमनुभवसुखरसमभिरामंवि४ पथि पथि विविधपथैःपथिकैःसह कुरुते कः प्रतिबंधं । निजनिजकर्मवशैःस्वजनैःसह किं कुरुषे ममताबंधावि०५ प्रणयविहीने दधदभिषंगं सहते बहुसंतापं। त्वयि निष्प्रणये पुद्गगलनिचये वहसि मुधाममतातापविद त्यज संयोगं नियतवियोगं कुरु निर्मलमवधानं । नहिविदधानः कथमपि तृप्यसि मृगतृष्णाघनरसपानं वि७ भज जिनपतिमसहायसहायं शिवगतिसुगमोपायं । पिब गदशमनं परिहतवमनं शांतसुधारसमनपायं वि०८
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy