SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ૩૨ शार्दूलविक्रीडितं. वृत्तद्वयम् यस्मै त्वं यत से विभेषि च यतो यत्रानिशं मोदसे । यद्यच्छोचसि यदिच्छसि हृदा यत्प्राप्य पेप्रीयसे || स्निग्धो येषु निजस्वभावममलं निलव्य लालप्यसे । तत्सर्वं परकीयमेव भगवन्नात्मन्न किंचित्तव ॥ ३ ॥ दुष्टाः कष्टकदर्थनाः कति न ताः सोदास्त्वया संसृतौ । तिर्यङ् नारकयोनिषु प्रतिहत च्छिन्नविभिन्नो मुहुः ॥ सर्वं तत्परकीय दुर्विलसितं विस्मृत्य तेष्वेव हा । रज्यन्मुह्यसि मुढ तानुपचरन् नात्मन् न किं लज्जसे ४ अनुष्टुप् वृत्तम्. ज्ञानदर्शनचारित्र केतनचेतनां विना । सर्वमन्यद्विनिश्चित्य यतस्व स्वहिताप्तये ॥ ५ ॥ " यांयमी अन्यत्त्व भावना ? ૧, ‘પરાયા. ચેડવિનાશ કરે એ લોકોક્તિ સત્ય છે, એમ હું માનુ છું કેમકે કર્મના પરમાણુઓએ અંદર પેસારી કરીને જ્ઞાન સ્વરૂપી આત્માને શું શું કષ્ટ ઉપજાવ્યું નથી? તા કમાણુઓ વડે જ તેના વિનાશ થયેલો છે.
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy