SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ यस्य यावान् परपरिग्रहःविविधममतावीवधः । जलधिविनिहितपोतयुक्त्या पतति तावदसावधः ॥३॥ स्वस्वभावं मद्यमुदितो भुवि विलुप्य विचेष्टते । दृश्यतां परभावघटनात् पतति विलुठति जुंभते, वि०४ पश्य कांचनमितरपुद्गलमिलित मंचति कां दशां केवलस्य तु तस्य रूपं विदित मेव भवाशां। वि० ५॥ एवमात्मनि कर्मवशतो भवति रूपमनेकधा । कर्ममलरहिते तु भगवति भासते कांचनविधा वि० ६॥ ज्ञानदर्शनचरणपर्ययपरिवृतः परमेश्वरः । एकएवानुभवसदने स रमतामनिश्वरः ॥ वि० ७ ॥ रुचिरसमतामृतरसं क्षणमुदितमास्वादय मुदा । विनयविषयातीतसुखरसरतिरुदंचतु ते सदा॥वि०८॥ इतिश्री शांतसुधारसज्ञेयकाव्ये एकत्वभावनाविभावनो नाम चतुर्थः प्रकाशः ॥ "तुर्थ भावना" - ૧, વિનય વિજયજી મહારાજ કહે છે કે હે આત્મન ! તું તારા વસ્તસ્વરૂપને વિચાર કરો કે આ જગતમાં કણ કેનું
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy