________________
यस्य यावान् परपरिग्रहःविविधममतावीवधः । जलधिविनिहितपोतयुक्त्या पतति तावदसावधः ॥३॥ स्वस्वभावं मद्यमुदितो भुवि विलुप्य विचेष्टते । दृश्यतां परभावघटनात् पतति विलुठति जुंभते, वि०४ पश्य कांचनमितरपुद्गलमिलित मंचति कां दशां केवलस्य तु तस्य रूपं विदित मेव भवाशां। वि० ५॥ एवमात्मनि कर्मवशतो भवति रूपमनेकधा । कर्ममलरहिते तु भगवति भासते कांचनविधा वि० ६॥ ज्ञानदर्शनचरणपर्ययपरिवृतः परमेश्वरः । एकएवानुभवसदने स रमतामनिश्वरः ॥ वि० ७ ॥ रुचिरसमतामृतरसं क्षणमुदितमास्वादय मुदा । विनयविषयातीतसुखरसरतिरुदंचतु ते सदा॥वि०८॥
इतिश्री शांतसुधारसज्ञेयकाव्ये एकत्वभावनाविभावनो नाम चतुर्थः प्रकाशः ॥
"तुर्थ भावना" - ૧, વિનય વિજયજી મહારાજ કહે છે કે હે આત્મન ! તું તારા વસ્તસ્વરૂપને વિચાર કરો કે આ જગતમાં કણ કેનું