SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ૨૭ अथ चतुर्थभावना. स्वागतावृत्तं एक एव भगवानयमात्मा, ज्ञानदर्शनतरंगसरंगः सर्वमन्यदुपकल्पितमेतत् व्याकुलीकरणमेव ममत्वम् १॥ प्रबोधता वृत्तत्रयं. अबुधैः परभावलालसालसदज्ञानदशावशात्मभिः। परवस्तुषु हा स्वकीयता विषयावेशवशादधिकल्प्यते २॥ कृतिनां दयितेति चिंतनं परदारेषु यथा विपत्तये । विविधार्तिभयावहं तथा परभावेषु ममत्वभावनं ॥३॥ अधुना परभावसंवृति हर चेतः परितोवयंठितं । क्षणमात्मविचारचंदनद्रुमवातोमिरसाः स्पृशंतु मां ॥४॥ __ अनुष्टुब् वृत्तं. एकतां समतोपेतामेनामात्मन् विभावय । लभस्व परमानंदसंपदं नमिराजवत् ॥ ५॥ "योथी वाचना." ૧, જ્ઞાન, દર્શન તરંગથી શોભતે એ આ આત્મા જ એક (આરાધન કરવા ગ્ય ] ભગવાન છે. બાકીનું આ બધું ઉપકલ્પિત (કલ્પી લીધેલું) સુખ તે વ્યાકુળતા કરનાર મમત્વ માત્ર છે, મતલબ કે સારતત્વ તે આત્મા જ છે, તે શિવાયને
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy