________________
%3D
जलदजलबालिकारुचि विलासं ॥ मू० ॥२॥ हंतहतयौवनं पुच्छमिव शौवनं । कुटिलमति तदपि लघुदृष्टनष्टं ॥ तेन बत परवशापरवशा हतधियः । कटुकमिह किन्न कलयंति कष्टं ॥ मू० ॥३॥ यदपि पिण्याकतामंगमिदमुपगतं । भूवनदुर्जयजरापीतसारं ॥ तदपिगतलजमुषति मनो नांगिनां ॥ वितथमति कुथितमन्मथविकारं ॥ मू० ॥ ४ ॥ सुखमनुत्तरसुरावधि यदतिमेदुरं । कालतस्तदपि कलयति विरामं ॥ कतरदितरत्तदा वस्तु सांसारिकं । स्थिरतरं भवति चिंतय निकामं ॥ मू०॥ ५॥ यैः समंक्रीडिता ये च भृशमीडिता। यैः सहाकृष्महि प्रीतिवादं ॥ तान् जनान् विक्ष्य बत भस्मभूयंगतान् । निर्विशंकास्मः इति धिक् प्रमादं ॥ मू. ॥६॥