________________
१०४
दुर्ध्या प्रेतपीडा प्रभवति न मनाक काचिदद्वंद्वसौख्य । स्फातिः प्रीणाति चित्तं प्रसरति परितः सौख्य सौहित्य सिंधु क्षीयंते राग रोपप्रभृतिरिपुभटाः सिद्धिसाम्राज्यलक्ष्मीः । स्याद्वश्यायन्महिम्ना विनयशुचिधियो भावनास्ताः श्रयध्वंम् पथ्यावृत्तं. श्रीहीरविजयसूरीश्वर - शिष्यौ सोदरावभूतां छौ । श्री सोमविजयवाचक, वाचकवरकीर्ति विजया ख्यौ ॥३॥
गीति वृतद्वयम्
तत्र च श्री कीर्ति विजयवाचक |
शिष्योपाध्यायविनय विजयेन ॥ शांत सुधारसनामा |
संदृष्ट भावनाप्रबोधोऽयं ॥ ४ ॥ शिखिनयन सिंधुशशिमित वर्षे हर्षेण गंध पुरनगरे श्री विजय प्रभसूरिप्रसादतो यत्न एष सफलोऽभृत् ॥ ५॥