SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अथ षोडश माध्यस्थ्य भावना. पंचापि शालिनीवृत्तानि. श्रांता यस्मिन् विश्रमं संश्रयते। रुग्णाः प्रीति यत्समासाद्य सद्यः॥ लभ्यं रागद्वेषविदोषरोधादौदासीन्यं सर्वदा तत् प्रियं नः ॥ १ ॥ लोके लोका भिन्नभिन्न स्वरूपा। भिन्नभिन्नः कर्मभिर्मर्मभिद्भिः॥ रम्यारम्यैश्चेष्टितैः कस्य कस्य तदिदद्भिस्तूयते रुष्यते वा ॥ २॥ मिथ्या शंसन् वीरतीर्थेश्वरेण । रोधुं शेके न स्वशिष्यो जमालिः ॥ अन्यः को वा रोत्स्यते केन पापात्तस्मादौदासीन्यमेवात्मनीनं ॥ ३ ॥ अहंतोपि प्राज्यशक्तिस्पृशः किं । धर्मोद्योगं कारयेयुः प्रसह्य ॥
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy