________________
अथ षोडश माध्यस्थ्य भावना.
पंचापि शालिनीवृत्तानि. श्रांता यस्मिन् विश्रमं संश्रयते। रुग्णाः प्रीति यत्समासाद्य सद्यः॥ लभ्यं रागद्वेषविदोषरोधादौदासीन्यं सर्वदा तत् प्रियं नः ॥ १ ॥ लोके लोका भिन्नभिन्न स्वरूपा। भिन्नभिन्नः कर्मभिर्मर्मभिद्भिः॥ रम्यारम्यैश्चेष्टितैः कस्य कस्य तदिदद्भिस्तूयते रुष्यते वा ॥ २॥ मिथ्या शंसन् वीरतीर्थेश्वरेण । रोधुं शेके न स्वशिष्यो जमालिः ॥ अन्यः को वा रोत्स्यते केन पापात्तस्मादौदासीन्यमेवात्मनीनं ॥ ३ ॥ अहंतोपि प्राज्यशक्तिस्पृशः किं । धर्मोद्योगं कारयेयुः प्रसह्य ॥