SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३६ भाषारहस्यप्रकरणे स्त. १. गा. ८ O भेदलक्षणप्रदर्शनम् ० इति । तता च पारमर्षम्' "एतेसिं णं भंते! दव्वाणं कतिविहे भेदे पण्णत्ते ? गोयमा! पंचविहे भेए पण्णत्ते । तं जहा खंडाभेए, पयरभेए, चुण्णिआए, अणुतडियाभेए, उक्करिआभेएत्ति । (प्र. भा. सू- १७० ) ।।७।। अथैतेषां भेदलक्षणान्याह - २ अयखंडवंसपिप्पलिचुण्णदहेरंडबी अभे असमा । एए भेअविसेसा, दिठ्ठा तेलुक्कदंसीहिं । । ८ । । एते भेदविशेषास्त्रैलोक्यदर्शिभिः = भगवद्भिः अयःखण्डवंशपिप्पलीचूर्णह्वदैरण्डबीजभेदसमा द्रष्टाः । तथा च "अयः खण्डादिभेदवदितरभेदापेक्षं भेदनिष्ठं वैलक्षण्यमेव खण्डभेदादीनां लक्षणम् । तच्च जातिरूपमुपाधिरूपं वेत्यन्यदेतत् । न तु तत्त्वार्थभाष्योक्तक्रमापेक्षया तत्त्वार्थभाष्ये च "भेदः पञ्चविधः, औत्कारिकः चौर्णिकः खण्डः प्रतरः अनुतट इति (तत्त्व. भा. ५ | २४ ) एवमुक्तत्वेन तदपेक्षया उत्करिकाभेदस्याऽऽनुपूर्व्या प्रथमत्वप्रसङ्गादिति । ।७।। 'अयःखण्डादीति । अस्तित्वरूपेणाऽयःखंडादिभेदापेक्षं नास्तित्वरूपेण वंशादिभेदापेक्षं भेदवृत्ति प्रतिनियतं वैलक्षण्यं खण्डभेदलक्षणम् । अस्तित्वरूपेण वंशादिभेदापेक्षं नास्तित्वरूपेणाऽयःखंडादि-पिप्पलीचूर्णादिभेदापेक्षं भेदवृत्ति प्रतिनियतं वैलक्षण्यं प्रतरभेदलक्षणम् । एवमन्यत्राऽपि भावना कार्या । खण्डभेदलक्षणे 'नास्तित्वरूपेण वंशादिभेदापेक्षं ' इत्यनुक्तौ वंशादिभेदवृत्तिधर्ममादाय प्रतरभेदेऽतिव्याप्तिः स्यात् अतो व्यभिचारवारकत्वेन तस्य सार्थकत्वम् । भेदनिष्ठमित्यनुक्तावसम्भवदोषापातः स्यात् । प्रतिनियतमित्यनुक्तावयःखंडवृत्ति-त्रपुखण्डाद्यवृत्तिधर्ममादाय त्रपुखण्डादिभेदेऽव्याप्तिः स्यात्। 'तच्च जातिरूपं' इति । यथावस्थितानां भाषाद्रव्याणामवयवविभागरूपभेदः पुद्गलपरिणामरूपो विभज्यमानवस्तुविषयत्वात्, तद्व्यतिरेकेणानुपलब्धेर्भिन्नद्वयमेव भेदः । तथा च सति भेदवृत्तिप्रतिनियतवैलक्षण्यस्य जातित्वाङ्गीकारेऽयस्त्वादिना साङ्कर्यप्रसङ्गात् । तथाहि - अयोगोलके तादृशवैलक्षण्यं नास्ति अयस्त्वं चास्ति, ताम्रखंडे तादृशवैलक्षण्यमस्ति अयस्त्वं च नास्ति, अयःखंडे चोभयमस्तीति यदि परो ब्रूयात् तदा तं प्रति कल्पान्तरबोधनार्थं 'उपाधिरूपं वेत्येवं वाकार उपन्यस्तः । अत्रोपाधिः बहुपदार्थघटितधर्मात्मकः सखण्डो ग्राह्य इति * भेद के ५ प्रकार * विवरणार्थ :- भिन्न भाषाद्रव्य का अर्थ है भेदयुक्त भाषाद्रव्य । इसके विशेषणरूप भेद का अर्थ है यथावस्थित भाषाद्रव्यों के अवयवों का विभाग । अर्थात् भाषा के स्वरूप में रहते हुए ही भाषाद्रव्यों के अवयवों का विभाग। इसके पाँच प्रकार हैं। प्रथम खंडभेद, द्वितीय प्रतरभेद, तृतीय चूर्णिका भेद, चतुर्थ अनुतटिका भेद और आगमोक्त क्रम की अपेक्षा अन्तिम उत्करिका भेद । प्रकरणकार ने जो भेद बताये हैं इस विषय में प्रज्ञापना ग्रंथ साक्षी है। देखिये, प्रज्ञापना का वचन "हे भगवंत! इन भाषाद्रव्यों के कितने भेद आपने बताये हैं?" ऐसे गौतमस्वामीकृत प्रश्न के प्रत्युत्तर में महावीर भगवंत कहते है कि 'हे गौतम! इन द्रव्यों के भेद पाँच प्रकार के होते हैं। देखो, खंड भेद, प्रतर भेद, चूर्णिका भेद, अनुतटिका भेद और उत्करिका भेद ।" यह वचन पूर्वधर श्रीमद् श्यामाचार्य का है । ।७।। अब प्रकरणकार इन भेदों के लक्षणों को ८ वीं गाथा से बताते हैं । गाथार्थ :- लोहे का टुकडा, बाँस, पिप्पली का चूर्ण, तालाब, एरंड बीज इनके भेदों के समान द्रव्यों के भेद त्रिलोकदर्शी ने देखे हैं |८| - * खंड भेद आदि का लक्षण * विवरणार्थ :- पाँच भेद क्रमशः लोहे का टुकडा, बाँस, पिप्पली चूर्ण, तालाब के तट का भेद, एरंड बीज के भेद के समान है, ऐसा त्रिलोकदर्शी भगवंतों ने देखा है। आगम में खंडभेदादि का निरूपण इन द्रष्टांतों से किया है। इन द्रष्टांतों के बल पर १ एतेषां भदन्त ! द्रव्याणां कतिविधो भेदः प्रज्ञप्तः ? गौतम! पञ्चविधो भेदः प्रज्ञप्तः, तद्यथा, खण्डभेदः प्रतरभेदः, चूर्णिकाभेदः, अनुतटिकाभेदः, उत्करिकाभेद इति । २ अयःखंडवंशपिप्पलीचूर्णहृदैरण्डबीजभेदसमाः । एते भेदविशेषा द्रष्टास्त्रैलोक्यदर्शिभिः । । ८ । ।
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy