SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३५९ पृष्ठ २३५ ८० १५४ - २२२ १२९ २६५ १५८ ५३ परिशिष्ट - ६ - मोक्षरत्नायां प्रदर्शिता न्यायाः न्याय पृष्ठ न्याय १. अजाकृपाणीयम २८० ३२. प्रियमिष्टमेवौषधतयोपदिष्टम २. अजां निष्काशयतः क्रमेलकापातः ३३. भक्षितेऽपि लशने न शान्तो व्याधिः ३. अन्धकवर्तकीयन्याय ३४. मञ्चाः क्रोशन्ति ४. अर्धजरतीन्यायः ३५. मूलं नास्ति कुतः शाखा? ५. अर्धवैशसन्याय २३२ ३६. वर्तमानसमीपे वर्तमानवता ६. अशुद्ध वर्त्मनि स्थित्वा ततः शुद्धं समीहते ३७. विचीतरङ्गन्याय ७. आम्रान् पृष्टः कोविदारानाचष्टे २२९. ३८. विनायकं प्रकुर्वाणो रचयामास वानरम् ८. इष्टतोऽवधारणम् २७६ ३९. वृद्धिमिच्छतो मूलक्षतिरायाता ९. उपसर्गेण धात्वर्थो बलादन्यत्र नीयते _५१ ४०. व्याख्यानतो विशेषप्रतिपत्तिः १०. उपायस्योपायान्तराऽदूषकत्वम् ।। १३८ ४१. शतं शिरछेदेऽपि न ददाति विंशतिपञ्चकं ११. एकग्रहणे तत्सजातीयोऽपि गृह्यते २६४ तु प्रयच्छत्येव १२. एकं सन्धित्सतोऽपरं प्रच्याव्यते १०,५६, २१४ ४२. शृङ्गग्राहिकान्याय १३. कदम्बगोलकन्याय . २१ ४३. श्वश्रूनिगच्छोक्तिन्याय १४. कफोणिगुडयितम् । १२९ ४४. सत्सामीप्ये सद्वद्वा १५. काकतालीयन्याय २०२,३३० ४५. सर्वं वाक्यं सावधारणं भवति १६. कुड्यं विना चित्रकर्मतुल्यन्याय १० ४६. सविशेषणौ हि विधिनिषेधौ १७. क्षीरं विहाय सौविररुचिन्याय ४७. स्ववधाय शस्त्रोत्थापनम १८. गिरिमुत्पाट्य मूषिकोद्धृता १९. घट्टकुट्यां प्रभातम् २०. घुणाक्षरन्याय २१. घृतं दहतिन्याय २२. तदग्रहणे तत्सजातीयोऽपि गृह्यते २ २३. तद्धेतोरस्तु किं तेन? १२, १३,७२ २४. दासेन मे खरः क्रीतो दासोऽपि मे खरोऽपि मे १४२ २५. धर्मिकल्पनातो धर्मकल्पना श्रेयसीति न्याय ३९ २६. नहि मृता दग्धा च भार्या पुनः प्रसवायोदभवति २७. न हि वरविघाताय कन्योताहो भवति १० २८. नायं स्थाणोरपराधो यदेनमन्धो न पश्यति २९. निमित्ते सति उपचारः प्रवर्तते ३०. परिवर्त्य क्षौमपरिधानम् ३१. पारिशेषन्याय २७६ ८८, २५७ ४२, २७९ ३३ १३३ २५१
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy