SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ११४ भाषारहस्यप्रकरणे - स्त.१. गा. २५ ० मुक्तावलीकारप्रभृतिमतालोचनम् ० आनुशासनिके गुरावप्यर्थे शक्त्यङ्गीकारात्, निक्षेपानुशासनस्य च स्थापनायामपि सत्त्वात्, असति बाधके तत्रापि शक्तेरिति दिग। आनुशासनिक इति अनुशासनप्रतिपादित इति। तदुक्तं प्रकरणकारेण तत्त्वार्थवृत्तौ- "व्युत्पन्नस्य यत्पदाद् यावद्धर्मावच्छिन्नमस्खलवृत्त्योपतिष्ठते, तावद्धर्माणां तत्पदप्रवृत्तिनिमित्तत्वस्य न्याय्यत्वात्, लक्ष्यतावच्छेदकस्येव शक्यतावच्छेदकत्वस्य गुरुण्यपि स्वीकारात् अत एव च प्रकृतिजन्यबोधप्रकारत्वाद्यथ वैयाकरणा व्याचक्षते" (तत्त्वा, १५यशो. वृ.) इति। जातिविशिष्टव्यक्तौ शक्तिः, जात्याकृत्योर्लक्षणेत्येवं व्याख्याने वाक्यभेदप्रसङ्गात्, केवलं लाघवतर्कस्तु नानार्थेषु शब्देषु बाधित एव। ___एतेन आकृतिपदेन जातिव्यक्त्योः समवाय एवाभिप्रेतः । तथा च जातिसमवायव्यक्तयः पदार्थ इति त्रिषु पर्याप्त्यभिप्रायकं गौतमीयसूत्रमिति नव्यनैयायिकानां प्रलापः परास्तः, समवायाऽसिद्धेः, आकृतेरनन्यलभ्यत्वेन शब्दार्थत्वत्यागानौचित्याच्च । न हि जातिरिवाऽऽकृतिरपि स्वरसतः पदान्न प्रतीयते, न वा जातिमत्ताया इवाकृतिमत्ताया अपि संशयः शाब्दबोधानन्तरमवतिष्ठत इति दिग। __ यदपि मुक्तावलीकारेण- 'तत्तज्जात्याकृतिविशिष्टतत्तद्व्यक्तिबोधानुपपत्त्या कल्प्यमाना शक्तिर्जात्याकृतिविशिष्टव्यक्तावेव विश्राम्यतीत्युक्तं (मुक्ता. पृ. ५७८) तन्मन्दम्, विशेषणविशेष्यभावे विनिगमनाविरहेण गौरवात्, जात्यादिविनिर्मुक्ते मृण्मयपिण्डेऽपि 'इयं गौरि'ति व्यवहाराच्च। एतेन - परस्परपरित्यागेन परस्परस्य बोधाभावात् त्रिष्वेकैव शक्तिः। एतद्बोधनायैव सूत्रे 'जात्याकृतिव्यक्तयः पदार्थः इत्येकवचनमिति (मुक्ताः दि. पृ. ५७९) सम्प्रदायमतं विवृण्वता दिनकरीयकारेणोक्तं तन्निरस्तम् गवादिपदादाकृतिविशेषानुपस्थितावपि केवलगोत्वादिप्रकारेण शाब्दबोधस्यानुभवसिद्धतया त्रिष्वेकशक्तिकल्पनाया असम्भवाच्च। एतेन जातिविशिष्टव्यक्तावेव शक्तिः। संस्थाने च पृथगेव शक्तिरिति नव्यमतमपास्तम् जातिशून्यानामपि अभावादीनामभावत्वादिरूपेण शाब्दबोधस्यानुभवात केवलं व्यक्तावपि पृथकशक्तिकल्पनाऽऽवश्यक्येव। न च जातिशब्दस्य धर्मे लक्षणेति वाच्यम, लक्षणाश्रयणस्यातिजघन्यत्वात्। अस्तु वा तथा तथापि गोत्वादिशब्दाद व्यक्त्यनुपस्थितावपि केवलं गोत्वभानात जातावपि पृथकशक्तिस्वीकारस्याऽऽवश्यकत्वात। न च गोत्वत्वेन रूपेण गोत्वभानात्तत्र गोत्वं व्यक्तिरेवेति वाच्यम, एवं सति गोत्वत्वं शक्यतावच्छेदकं स्यात् । तच्च गवेतरासमवेतत्वे सति मूढता नहीं करनी चाहिए। अन्य प्रमाण का विरोध उपस्थित न हो यह ख्याल में रख कर शास्त्रवचनों के तात्पर्य को अभिप्राय को ढूँढने का प्रयास करना चाहिए। यहाँ तो आकृति आदि में शक्ति मानने पर गौरव दोष की उपस्थिति होती है। अतः आकृति आदि को छोड कर जातिविशिष्ट व्यक्ति में ही पद की शक्ति मानना उचित है, न कि आकृति आदि में भी-यह हमारा कथन नितांत निर्दोष है। * आनुशासनिक गुरु अर्थ में भी शक्ति है - स्याद्वादी * उत्तरपक्ष :- 'आनुशासनिके.' इति । क्या यह कोई राजाज्ञा है कि - लघु अर्थ में ही शब्द की शक्ति हो और गुरु अर्थ में शब्द की शक्ति न हो? नियम तो यह है कि अनुशासन जिस शब्द के जितने अर्थ बताये, उन सब अर्थ में, चाहे अर्थ एक हो या अनेक हो, उस शब्द की शक्ति रहती है। जब 'व्यक्त्याकृतिजातयः पदार्थः' यह गौतमीयसूत्र साक्षात् समानरूप से व्यक्ति, आकृति और जाति में शब्द की शक्ति का प्रतिपादन करता है, फिर भी आकृति आदि में शक्ति का स्वीकार न करना और लक्षणा का स्वीकार करना इसमें प्राप्त का त्याग और अप्राप्त की कल्पना करनी पडेगी। अतः इससे अच्छा यही है कि गौतमीय अनुशासन के बल से आकृति आदि तीनों में शक्ति का ही स्वीकार किया जाय । _ 'निक्षेपानुशासनस्य.' इति । यहाँ इस शंका का कि 'भले गौतमीय अनुशासन से आकृति में शब्दशक्ति सिद्ध हो, मगर इससे
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy