________________
१५२
गुरुतत्त्वसिद्धिः
निर्ग्रन्थः प्रतिपद्यते, सोऽप्यसङ्ख्येयानि स्थानानि गत्वा व्युच्छिद्यते ।
प्रज्ञप्तिस्तु-'णियंठस्स णं भंते ! केवइया णं संजमठाणा पन्नत्ता ?, गोयमा ! एगे अजहण्णमुक्कोसए संजमट्ठाणे पण्णत्ते' अत एव ऊर्ध्वमेकमेव स्थानं गत्वा स्नातको निर्वाणं प्राप्नोति, एषां संयमलब्धिरुत्तरोत्तरस्यानन्तगुणा भवतीति एष सम्प्रदायः ।
भाष्यकारोऽप्याहसंयम सुय पडिसेवण तित्थे लिंगे य लेस उववाए । ठाणं च पति विसेसो पुलागमाईण जोएज्जा ।।१।। पुलाग बकुसकुसीला सामाइयछेयसंजमे होति । होति कसायकुसीलो परिहारे सुहुमरागे य ।।२।। णिग्गंथो य सिणातो अहखाए संजमे मुणेयव्यो । दसपुत्वधरुक्कोसा पडिसेव पुलाय बउसा य ।।३।। चोद्दसपुव्वधरातो कसायणियंठा य होति णायव्वा । ववगयसुतो य केवलि मूलासेवीपुलाओ य ।।४।। चित्तलवत्थासेवि बलाभिओगेण सो भवति बउसो । मलगुण उत्तरगुणे सरीरबउसो मुणेयव्वो ।।५।। ण्हाय कसायकुसीले निग्गंथाणं च नत्थि पडिसेवा । सव्वेसुं तित्थेसुं होंति पुलागादि य णियंठा ।।६।। लिंगे उ भावलिंगे सव्वेसिं दव्वलिंग भयणिज्जा । लेसाउ पुलागस्स य उवरिल्लातो भवे तिण्णि ।।७।। बकुसपडिसेवगाणं सव्वा लेसाउ होंति णायव्वा । परिहारविसुद्धीणं तिण्हुवरिल्ला कसाए उ ।।८।। णिग्गंथसुहुमरागे सुक्का लेसा तहा सिणाएसुं । सेलेसिं पडिवण्णो लेसातीए मुणेयव्वो ।।९।। पुलागस्स सहस्सारे सेवगवउसाण अच्चुए कप्पे । सकसायणियंठाणं सबढे व्हायगो सिद्धो ।।१०।। पुलागकुसीलाणं सव्वजहण्णाइं होंति ठाणाई । वोलीणेहिं असंखेहिं होइ पुलागस्स वोच्छित्ती ।।११।। कसायकुसीलो उवरिं असंखिज्जाइं तु तत्थ ठाणाइं । पडिसेवणबउसे वा कसायकुसीलो तओऽसंखा ।।१२।। वोच्छिण्णे उ बउसो उवरिं पडिसेवणा कसाओ य । गंतुमसंखिज्जाइं छिज्जइ पडिसेवणकुसीलो ।।१३।। उवरिं गंतुं छिज्जति कसायसेवी ततो हु सो णियमा । उद्धं एगवाणं णिग्गंथसिणायगाणं त ।।१४।।