________________
(श्लो. २२) गुर्जरविवेचनादिसमलङ्कृतः ।
[४१] "जह वा तिण्णि मणूसा, जंतडविपहं सहावगमणेणं । वेलाइक्कमभीआ, तुरंति पत्ता य दो चोरा ॥१॥ दटुं मग्गतडत्थे, तत्थेगो मग्गओ पडिनियत्तो । बीओ गहिओ तइओ, समइक्कंतो पुरं पत्तो ॥२॥ अॅडवी भवो मणूसा, जीवा कम्मट्ठिई पहो दीहो । गंठी अ भयट्ठाणं, रागद्दोसा य दो चोरा ॥३॥ भग्गो ठिइपरिवुड्डी, गहिओ पुण गंठिओ गओ तइओ सम्मत्तपुरं एवं, जोइज्जा तिन्नि करणाइं ॥४॥"
- गुहातीर्थ :તેઓ ગભરાઈ ગયા... અને એટલે જ ઉતાવળે ચાલે છે. તેટલામાં તો કોઈક ભયસ્થાનમાં બે ચોરો આવી પડ્યા. તીક્ષ્ણ તલવાર લઈને ઊભા રહેલા એ બે ચોરોને જોઈને, (૧) ત્રણમાંનો એક મનુષ્ય તો ગભરાઈ જઈને માર્ગમાંથી પાછો ફરી ગયો, (૨) બીજા મનુષ્યને તે બે ચોરોએ પકડી પાડ્યો, અને (૩) ત્રીજો મનુષ્ય તો એ બે ચોરોનો તિરસ્કાર કરીને मा १धी छित. स्थानने भी यो. [विशेषा. १२११-१२१२]
64नय : मह मटवी' असे संसार... ' भुसा३२' मेट (१) थिमेह या વિના ગ્રંથિદેશથી પાછો ફરીને ફરીવાર દીર્ઘસ્થિતિ બાંધનાર જીવ, (૨) ગ્રંથિદેશમાં રહેલો
१, अने (3) अंथिनो मे रीने सभ्य-१३५ ४४३णने सामन७१... हापंथ' मेटले आँनी सुधस्थिति... 'भयस्थान' भेट. २१-द्वेषन। ६५३५ अंथिस्थान. वे यो२' मेटले २-द्वेष नमन। शत्रु... [विशेषा. १२१३] કરણત્રયયોજના : (૧) જે ભાગી ગયો તેની સમાન ગ્રંથિભેદ કર્યા વિના ફરી
-. छायासन्मित्रम् .. (18) यथा वा त्रयो मनुष्याः यान्तोऽटवीपन्थानं स्वभावगमनेन ।
वेलातिक्रमभीताः त्वरन्ते प्राप्तौ च द्वौ चौरौ ॥१॥ (19) दृष्ट्वा मार्गपार्श्वस्थौ तत्रैकः पृष्ठतः प्रतिनिवृत्तः ।
द्वितीयो गृहीतस्तृतीयः समतिक्रान्तः पुरं प्राप्तः ॥२॥ (20) अटवी भवो मनुष्या जीवाः कर्मस्थितिः पन्था दीर्घः ।
ग्रन्थिश्च भयस्थानं, रागद्वेषौ च द्वौ चौरौ ॥३॥ (21) भग्नः स्थितिपरिवृद्धिर्गृहीतः पुनर्ग्रन्थिको गतस्तृतीयः ।
सम्यक्त्वपुरं एवं योजयेत् त्रीणि करणानि ॥४॥