SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ૧૫૪ ધર્મપરીક્ષા ભાગ-૨ | ગાથા-૬૧ क्रिया अन्तक्रियाविरोधिन्यो जिनेन भणिताः । आरंभादियुता मंडितपुत्रेण पृष्टेन ।।६१।। किरिआओत्ति । मण्डितपुत्रेण पृष्टेन जिनेन श्रीवर्धमानस्वामिना क्रिया एजनाद्याः आरंभादियुताः आरंभादिनियताः अन्तक्रियाविरोधिन्यो भणिताः । तथा च भगवतीसूत्रं 'जीवे णं भंते! सया समियं एअइ वेयइ चलइ फंदइ घट्टइ खुब्भइ उदीरइ तं तं भावं परिणमइ? हंता मंडियपुत्ता ! जीवे णं सया समियं एअइ जाव तं तं भावं परिणमइ । जावं च णं भंते! से जीवे सया समियं जाव तं तं भावं परिणमइ तावं च णं तस्स जीवस्स अंते अंतकिरिया भवइ? णो इणढे समढे ।। से केणटेणं भंते! एवं वुच्चइ-जावं च णं से जीवे सया समिअंजाव अंतकिरिआ णो भवइ? मंडियपुत्ता ! जावं च णं से जीवे सया समिअंजाव परिणमइ तावं च णं से जीवे आरंभइ सारंभइ समारंभइ, आरंभे वट्टइ सारंभे वट्टइ समारंभे वट्टइ, आरंभमाणे सारंभमाणे समारंभमाणे, आरंभे वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं भूआणं जीवाणं सत्ताणं दुक्खावणयाए सोआवणयाए जूरावणयाए तिप्पावणयाए पिट्टावणयाए किलामणयाए उद्दावणयाए परियावणयाए वट्टइ, से तेणटेणं मंडियपुत्ता! एवं वुच्चइ जावं च णं से जीवे सया समियं एजति जाव परिणमति, ताव च णं तस्स जीवस्स अंते अंतकिरिया ण हवइत्ति ।।' एतद्वृत्तिर्यथा-'क्रियाऽधिकारादिदमाह - जीवे णं इत्यादि । इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसंभवात्, सदा-नित्यं, 'समियं' ति सप्रमाणं, 'एयइ' त्ति एजते-कंपते, 'एज़ कंपने' इति ___(पनयासी अंगेनी-मरावतीनो मधि२) આ અધિકારનું ભગવતીસૂત્ર અને વૃત્તિનો અર્થ આ પ્રમાણે – (‘અહીં “જીવ' શબ્દ લખ્યો છે, પણ તેનાથી સયોગી જીવ અર્થ લેવો, કેમકે અયોગી જીવને એજનાદિ સંભવતા નથી.) (ક્રિયાનો અધિકાર હોવાથી આ સૂત્ર કહ્યું છે.) प्रश्न : भगवन् ! ॥ 4 मेशा समित=समा छ ? (एज् पातु पन अर्थमा छ) १. जीवो भगवन् ! सदा समितमेजते व्येजते चलति स्पन्दते घट्टयति क्षुभ्यति उदीरयति तत्तद्भावं परिणमति ? मण्डितपुत्र ! जीवः सदा समितमेजते... यावत्तत्तद्भावं परिणमति । यावच्च भगवन् ! स जीवः सदा समितं यावत्तत्तद्भावं परिणमति तावच्च तस्य जीवस्यांतेऽन्तक्रिया भवति ? नेदमर्थः समर्थः । केनार्थेन भगवन् ! एवमुच्यते यावच्च स जीवः सदा समितं यावदंतक्रिया न भवति ? मण्डितपुत्र ! यावच्च स जीवः सदा समितं यावत्परिणमति तावच्च स जीव आरभते संरभते समारभते आरंभे वर्तते संरंभे वर्तते समारंभे वर्तते आरभमाणः संरभमाणः समारभमाणः आरंभे वर्तमानः संरंभे वर्तमानः समारंभे वर्तमानः बहूनां प्राणानां भूतानां जीवानां सत्त्वानां दुःखापनायां शोकापनायां जीर्णतापनायां तेतापनायां पिट्टापनायां किलामणायां उद्दापनायां परितापनायां वर्तते। तेनार्थेन मण्डितपुत्र ! एवमुच्यते यावच्च स जीवः सदा समितमेजते यावत्परिणमति तावच्च तस्य जीवस्यांतेऽन्तक्रिया न भवति ॥ इति ॥
SR No.022193
Book TitleDharm Pariksha Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorAbhayshekharsuri
PublisherDivyadarshan Trust
Publication Year2015
Total Pages298
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy