SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा माग-१ / २॥था-५ सूत्रभाषित्वनियमोऽप्रामाणिकः इति, तदरमणीयं, आगम एव यथाछन्दस्योत्सूत्रप्ररूपणाया नियतव्यवस्थाप्रदर्शनात्। तदुक्तं व्यवहारभाष्ये अहछंदस्स परूवण उस्सुत्ता दुविह होइ णायव्वा । चरणेसु गइंसु जा तत्थ चरणे इमा होइ ।।१।। पडिलेहणि मुहपोत्तिय रयहरण निसिज्ज पायमत्तए पट्टे । पडलाइ चोल उण्णादसिआ पडिलेहणापोत्तं ।।२।। दंतच्छिन्नमलित्तं हरियट्ठिय पमज्जणा य णितस्स । अणुवाइ अणणुवाई परूवणं चरणे गतीसुपि ।।३।। अणुवाइत्ति नज्जइ जुत्तीपडियं खु भासए एसो । जं पुण सुत्तावेयं तं होइ अणणुवाइत्ति ।।४।। सागारिआइपलियंक-णिसिज्जासेवणा य गिहिमत्ते । णिग्गंथिचिट्ठणाई पडिसेहो मासकप्पस्स ।।५।। चारे वेरज्जे वा पढमसमोसरण तह णितिएसु । सुण्णे अकप्पिए अ अणाउंछे य संभोगे ।।६।। किंवा अकप्पिएणं गहियं फासुपि होइ उ अभोज्जं । अन्नाउँछं को वा होइ गुणो कप्पिए गहिए ।।७।। पंचमहव्वयधारी समणा सव्वे वि किं ण भुंजंति । इय चरणवितथवादी इत्तो वुच्छं गईसुं तु ।।८।। खेत्तं गओ अडविं इक्को संचिक्खए तहिं चेव । तित्थयरो पुण पियरो खेत्तं पुण भावओ सिद्धित्ति ।।९।। एतासां गाथानामयं संक्षेपार्थः-अहछंदस्सत्ति । यथाछन्दस्य प्ररूपणोत्सूत्रा-सूत्रादुत्तीर्णा द्विविधा આગમમાં કહ્યા છે. તેથી કોઈ જીવ ઉસૂત્રભાષણ વિના પણ અન્ય હેતુથી યથાછંદ બની ગયો હોવો સંભવિત હોઈ “બધા યથાછંદો ઉસૂત્રભાષી જ હોય એવો નિયમ અપ્રમાણિક છે” તે પણ મનને રુચે એવું નથી, કેમ કે આગમમાં જ યથાછંદની ઉત્સુત્રપ્રરૂપણાની નિયત વ્યવસ્થા દેખાડી છે. અર્થાતુ અનેક રીતે યથાછંદ બનાય છે, પણ તે દરેકમાં કોઈને કોઈ ઉસૂત્ર તો નિયમાં સંકળાયેલું હોય જ છે. એટલે કે, દરેક યથાછંદ ઉસૂત્રભાષી હોય જ એવો નિયમ છે, એ આગમમાં દેખાડેલું જ છે. શ્રી વ્યવહાર ભાષ્યમાં કહ્યું છે કે (यथार्छनी ५३५९) આ ગાથાઓનો સંક્ષેપાર્થ આ છે - યથાછંદની પ્રરૂપણા ઉસૂત્ર હોય છે. અને તે બે પ્રકારે હોય છે ? - - - - - - १. यथाछन्दस्य प्ररूपणा उत्सूत्रा द्विविधा भवति ज्ञातव्या । चरणेषु गतिषु या तत्र चरणे इयं भवति ॥ प्रतिलेखनी मुखपोतिका-रजोहरण-निषद्या, पात्रमात्रके पट्टके । पटलानि चोल(पट्टः) ऊर्णादशिका प्रतिलेखनापोतम् ॥ दन्तच्छिन्नमलिप्तं हरितस्थितं प्रमार्जना च छत्रस्य । अनुपात्यननुपाति प्ररूपणं चरणे गतिष्वपि ॥ अनुपातीति ज्ञायते युक्तिपतितं खलु भाषते एषः । यत्पुनः सूत्रापेतं तद् भवति अननुपातीति ॥ सागारिकादिपर्यङ्कनिषद्यासेवना च गृहिपात्रे | निर्ग्रन्थीस्थानादि प्रतिषेधो मासकल्पस्य ॥ चारे वैराज्ये वा प्रथमसमवसरणे तथा नित्येषु । शून्येऽकल्पिके चाज्ञातोञ्छे च सम्भोगे ॥ किं वाऽकल्पिकेन गृहीतं प्रासुकमपि भवति त्वभोज्यम् । अज्ञातोञ्छं को वा भवति गुणो कल्पिकेन गृहीते ॥ पंचमहाव्रतधारिणः श्रमणाः सर्वेऽपि किं न भुञ्जते ?। इति चरणवितथवादी इतो वक्ष्ये गतिषु तु ॥ क्षेत्रं गतोऽटवीमेकः संतिष्ठते तत्रैव । तीर्थकरः पुनः पिता क्षेत्रं पुनः भावतः सिद्धिरिति ।
SR No.022192
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorAbhayshekharsuri
PublisherDivyadarshan Trust
Publication Year2015
Total Pages332
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy