________________
समातियाब सागवीर रुमालागा
वररुहाशी विद्यागारा
इस विमार विद्यगुणाशी महिलामा प विमागाय ॥ ७८ ॥
॥ शान्त सुधारस
अष्ट संभावना
स्वागता
येन येन य इहाश्रवरोधः, सम्भवेन्नियतमौपयिकेन । आद्रियस्व विनयोद्यतचेतास्तत्तदान्तरदृशा परिभाव्य ॥ १ ॥
संयमेन विषयाविरतत्वे, दर्शनेन वितथाभिनिवेशम् । ध्यानमार्तमथ रौद्रमजस्रम्, चेतसः स्थिरतया च निरुन्ध्याः ॥ २ ॥
शालिनी
कोधं क्षान्त्या मार्दवेनाभिमानम्, हन्या मायामार्जवेनोज्ज्वलेन । लोभं वारांराशिरौद्रं निरुन्ध्याः, सन्तोषेण प्रांशुना सेतुनेव ॥ ३ ॥
૧. જે જે ઉપાયો દ્વારા આશ્રવોને અટકાવી શકાય, એ બધાની આંતરદૃષ્ટિથી સમાલોચના-વિચારણા કરીને તું એ ઉપાયોનો આદર કર, અમલમાં મૂક. ૨. ઇન્દ્રિયો, વિષયો અને અસંયમના આવેગોને સંયમથી દબાવી દે. સમ્યક્ત્વથી મિથ્યાત્વને