________________
मातियावर माझगवार
मालागाह वरमहाका विहागाशा
श्मविमार वश्यणाझा हिसागालियन विमाणाय ॥६२॥
शार्दूलविक्रीडितम् कर्पूरादिभिरर्चितोऽपि लशुनो नो गाहते सौरभं, नाजन्मोपकृतोऽपि हन्त पिशुन: सौजन्यमालम्बते । देहोऽप्येष तथा जहाति न नृणां स्वाभाविकी विस्रतां, नाभ्यक्तोऽपि विभूषितोऽपि बहुधा पुष्टोऽपि विश्वस्यते ॥ ३॥
उपेन्द्रवज्रा यदीयसंसर्गमवाप्य सद्यो, भवेच्छुचीनामशुचित्वमुच्चैः । अमेध्ययोनेर्वपुषोऽस्य शौचसंकल्पमोहोऽयमहो महीयान् ॥ ४॥
स्वागता
इत्यवेत्य शुचिवादमतथ्यं पथ्यमेव जगदेकपवित्रम् । शोधनं सकलदोषमलानां धर्ममेव हृदये निदधीथाः ॥ ५॥
॥ शान्त सुधारस ॥
૩. લસણને કપૂર વગેરે સુગંધી પદાર્થો સાથે રાખવામાં આવે તો પણ એની ખરાબ વાસ જતી નથી. નગુણા માણસ પર જીવનભર ઉપકારો કરો તો પણ એને બે આંખની શરમ નડતી નથી. એ જ રીતે મનુષ્યનો દેહ એની સ્વાભાવિક हुन्धन छो3 न गमे मेरj मने सी.. Aud... हष्ट-पुष्ट जनावो... ५. मेनो भरोसो ना!