________________
-सगमधानका
मारियाद सागवार
विरमहा विहागागाय काश्मविमार चच्याहा हिनामा विमाणाय ॥ ११०॥
सोऽयं ज्ञेयं पुरुषो लोकनामा, षड्द्रव्यात्माऽकृत्रिमोऽनाद्यनन्तः। धर्माधर्माकाशकालात्मसंज्ञैर्द्रव्यैः, पूर्णः सर्वत: पुद्गलैश्च ॥ ५॥ रङ्गस्थानं पुद्गलानां नटानाम्, नानारूपैर्नृत्यतामात्मनां च । कालोद्योगस्वस्वभावादिभावैः, कर्मातोद्यैर्नर्तितानां नियत्या ॥६॥ एवं लोको भाव्यमानो विविक्त्या, विज्ञानां स्यान् मानसस्थैर्यहतुः।। स्थैर्य प्राप्ते मानसे चात्मनीना, सुप्राप्यैवाध्यात्मसौख्यप्रसूतिः ॥७॥
11 शान्त सुधारस ॥
५. न. .8पुरुष' सम४वी. मे द्रव्य३५. छ, मत्रिम छ. माहि-संत हित. छ. मे. यारे बाहुथी. धर्म-अधर्म, આકાશ, કાળ, આત્મા-જીવો, પુદ્ગલ વગેરે દ્રવ્યોથી ખચોખચ ભરેલો છે. ૬. પોતાનાં ભિન્ન ભિન્ન રૂપો લઈને કાળ, ઉદ્યોગ, પુરુષાર્થ, સ્વભાવ, નિયતિ અને કર્મરૂપી વાજિંત્રોના તાલે નાચતા પુદ્ગલો અને નાટક કરતા જીવો માટે એ રંગમંડપ