________________
[१२६]
एयावत्थं तुमं जाओ सव्यसुत्तो गुणायरो । संपयंपि न उज्जुत्तो पमाएणं अणंतसे ॥ २६ ॥ हा हा तुमं कहं होसि पमायकुलमंदिरं । जीवे मुक्खे सयासुबखे किं न उजमसी लहुं ॥ २७ ॥ पावं करेसि किच्छेण धम्मं सुखेहि नो पुणो । पमाएणं अणंतेणं कहं होसि न याणिमा ॥ २८ ॥ जहा पयट्टंति अणज्जकज्जे, तहा विनिच्छं मणसावि नूणं ॥ तहा खणेगंजई धम्मकज्जे, ता दुक्खिओ हेाइ नकाइ लाए ।२९॥ जेणं सुलद्धेण दुहाई दूर, वयंति आयंति सुहाई नूणं ॥ रे जीव एयमि गुणालयंमि, जिणिदधम्ममि कहं पमाओ ॥३०॥
हाहा महापमायस्स सव्वमेयं वियंभियं ।
न सुणंति न पिच्छंति कन्नदिहीजुयावि जं ॥ ३१ ॥ सेणावई माहनिवस्स एसो । सुहाणुहं विग्धकरो दुरप्पा ॥ महारिऊ सव्वजियाण एसो । अहो हु कठंति महापमाओ ॥३२॥ एवं वियाणिऊणं मुंच पमायं सयावि रे जीव । पाविहिसि जेण सम्मं जिणपयसेवाफलं रम्मं ॥ ३३ ॥
इति प्रमादपरिहारकुलक संपूर्ण.