________________
]१२५] . जं संसारे महादुक्खं जं मुक्खे सुक्खमस्वयं । .... पावंति पाणितो तत्थ पमाया अप्पमायो ॥ १७ ॥ पत्तेवि सुद्धसम्मत्त सत्ता सुत्तनिवत्तया । उवउत्ता जं न मग्गंमि हा पमाओ दुरंतो ॥ १८ ॥ नाणं पठति पाठिंति नाणासत्थविसारया । । भुल्लंति ते पुणो मग्गं हा पमाओ दुरंतओ ॥ १९ ॥ अन्नेसि दिति संबाहं निस्संदेहं दयालुया । सयं मोहहया तहवि पमाएणं अणंतसो ॥ २० ॥ पंचसयाण मज्झमि खंदगायरिओ तहा। कहं विराहओ जाओ पमाएणं अणंतसा ॥ २१ ॥ तयावत्थं हओ खड्डु देवेण पडिबोहिओ । अजसाढमुणी कटं पमाएणं अणंतसा ॥ २२ ॥ सूरिवि महुरामंगू सुत्तअत्थधरा थिरं । नगरनिद्धमणे जक्खो पमाएणं अणंतसा ॥ २३ ॥ जं हरिसविसाएहिं चित्तं चिंतिज्जए फुडं । महामुणीणं संसारे पमाएणं अणंतसो ॥ २४ ॥ अप्पायत्तं कयं संतं चित्तं चारित्तसंगयं । परायत्तं पुणा हाइ पमाएणं अणंतसा ॥ २५ ॥