SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ • [ ९६] कल्याणके डिजणणी, जत्थअणत्थष्पबंधनिद्दलणी । वन्निजइ जीवदया, सेा धम्मो होउ मम सरणं ॥ ४४ ॥ जो पात्रभरकतं, जीवं भीमंमि कुगइकूबंमि । धारे निवडमाणं, सेा धम्मो होउ मम सरणं ॥४५॥ सग्गापवग्गपुरमग्गलग्गलाआण सत्थवाहा जो । भवअडविलंघणखमा, सेा धम्मा होउ मम सरणं ॥ ४६ ॥ 'जो केवलनादिवाय रेहिं० यः श्रीधर्मः केवलज्ञानेन विशेषज्ञानोपयोगेन दिवाकरा इव दिवाकराः सूर्यास्तैरतीतादिभेदभिन्नैः तीर्थ चतुर्विधः श्रमणसङ्घः प्रथमगणधरो वा तत्करणशीलास्तीर्थस्करास्तैः प्रज्ञप्तः प्ररुषितः । सर्वेषांजगञ्जीवानामेकेन्द्रियादीनां हिता हितकृतसम्यकप्ररूपणप्रतिपालनादिभिः स धर्मः भवतु मम शरणं त्राणमिति तत्र दुर्गतिप्रपतत्प्राणि धारणाद्धर्म उच्यते इति धर्मः श्रुतचारित्ररूषो ज्ञेयः ॥ ४३ ॥ | 'कल्ला कोडिजणी० कल्याणानां द्रव्यभावभेदभिन्नानां काट्यः शतलक्षप्रमाणास्तासां जननी उत्पादयित्री, एवंविधा । यत्र धर्मे अनर्थानामकल्याणानां प्रबन्धास्सन्तान परंपराः, तेषां निर्दलनी समूलमुच्छेत्री वर्ण्यते प्रशस्यते आचार्यादिभिः, जीवदया प्राणिरक्षणं स धर्म इत्यादि प्राग्वत् ||४४ || O
SR No.022190
Book TitleAradhanadisar Sangraha
Original Sutra AuthorN/A
AuthorChabildas Kesrichand Pandit
PublisherChabildas Kesrichand Pandit
Publication Year1948
Total Pages230
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy