SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ગાથા ४५ १७४ ५१ ३९३ २५ રત્નમંજૂષા ८१ ગાથામાંક|ગાથા ગાથાકમક जो अविकलं तवं संजमं च । १७१ देवा वि देव लोए । २८५ जो आगलेइ मत्तं । . ३१२ देवेहिं कामदेवो । १२१ जो कुणइ अप्पमाणं। ६१ देवो नेरइउत्ति अ । जो गिण्हइ गुरुवयणं । ९६ / देहो पिपीलियाहिं । जो चंदणेण बाहुं । ९२ दो चेव जिणवरेहिं । ४९१ जो चयइ उत्तरगुणे । ११७ | दोससयमूलजालं । जो नवि दिणे दिणे । ४८० धम्मं रक्खइ वेसो। २२ जो निच्चकाल तवसंजमुज्जओ। ३४० धम्ममिणं जाणंता । १२० जो निच्छएण गिण्हइ । ११८ धम्मम्मएहिं अइसुंदरेहिं । १०४ जो नियमसीलतवसंजमेहिं । ४५५ धम्मम्मि नत्थि माया । जो भासुरं भुअंगं । ३११ धम्मो पुरिसप्पभवो । जो सेवइ किं लहइ, । २११ धम्मो मएण हुंतो । जो हज्ज उ असमत्थो । ३८३ धित्तूण वि सामण्णं । २५९ जोइसनिमित्तअक्खर- । ११५ घिद्धी अहो अकज्जं । द्भवणकुले न भवेई ।। ३६३ न करेइ पहे जयणं । ३६८ दाणं उच्चुच्चयरं । २६२ न कुलं इत्थ पहाणं । तं सुरविमाणविभवं । २८६ न चइज्जइ चालेउ। तम्हा सव्वाणुना । ३९२ न त हिं दिवसा पक्खा । ४७९ तव-निअमसुट्ठिआणं । ४४३ न य नज्जइ सो दियहो । २०७ तवनिअमसीलकलिआ । २४६ न वि इत्थ कोइ नियमो। ४७ तिव्वयरे उ पओसे । १७८ न वि तं कुणइ अमित्तो । ते धना ते साहु । ५९ नरयगइगमणपडिहत्थए । १०३ तो पढियं तो गुणियं । ६४ | नवि धम्मस्स भडक्का । ३९४ तो बहुगुणनासाणं । १२५ नहदंतकेसरोमे जमेइ । ३५८ थद्धा छिद्दप्पेही। ७४/ नाऊणकरयलगयामलं व । ४३१ थेवोवि गिहिपसंगो । ११३ नाणं चरित्तहीणं । थोवेण वि सप्पुरिसा । २८ नाणाहिअस्स नाणं । दावेऊण धणनिहिं । २६१ नाणाहिओ वरतरं । ४२३ दिणदिक्खिअस्स दमगस्स। निअया वि निअयकज्जे । १५१ दीसंति परमघोरा वि । ३८ निग्गंतूण घराओ । १९२ १२८ ४४ १२६ ४२५ ४२४ १४
SR No.022186
Book TitleRatna Manjusha
Original Sutra AuthorN/A
AuthorKantivijay Muni
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages94
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy