________________
१393
પ્રતિમાશતક | શ્લોકઃ ૯૧ अधम्मपलज्जणा, अधम्मसीलसमुदायारा अधम्मेणं चेव वित्तिं कप्पेमाणा विहरंति । हण, छिंद, भिंद, विगत्तगा लोहिअपाणी, चंडा, रुद्दा, खुदा, साहस्सिआ, उक्कुंचणवंचणमायाणियडिकूडकवडसाई संपओगबहुला, दुस्सीला, दुव्वया, दुप्पडिआणंदा, असाहू, सव्वाओ पाणाइवायाओ अप्पडिविरया जावज्जीवाए, जाव सव्वाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए, सव्वाओ कोहाओ जाव मिच्छादसणसल्लाओ अप्पडिविरया, सव्वाओ पहाणुम्मद्दणवन्नगगंधविलेवणसद्दफरिसरसरूवगंधमल्लालंकाराओ अप्पडिविरया जावज्जीवाए, सव्वाओ सगडरहजाणजुग्गगिल्लिथिल्लिसीयासंदमाणियासयणासणजाणवाहणभोगभोअणपवित्थरविहीओ अप्पडिविरया जावज्जीवाए, सव्वाओ कयविक्कयमासद्धमासरुवगसंववहाराओ अप्पडिविरया जावज्जीवाए, सव्वाओ हिरण्णसुवण्णधणधण्णमणिमोत्तियसंखसिलापवालाओ अप्पडिविरया जावज्जीवाए, सव्वाओ कूडतुलकूडमाणाओ अप्पडिविरया जावज्जीवाए, सव्वाओ आरंभसमारंभाओ अप्पडिविरया जावज्जीवाए, सव्वाओ करणकारावणाओ अप्पडिविरया जावज्जीवाए, सव्वाओ पयणपयावणाओ अप्पडिविरया जावज्जीवाए, सव्वाओ कुट्टणपिट्टणतज्जणतालणवहबंधपरिकिलेसाओ अप्पडिविरया जावज्जीवाए, ___ जे आवने तहप्पगारा सावज्जा, अबोहिआ, कम्मंता, परपाणपरिआवणकरा जे अणारिएहिं कज्जति तओ अप्पडिविरया जावज्जीवाए, से जहाणामए केइ पुरिसे कलममसूरजाव. एवमेव ते इत्थकामेहिं मुच्छिया, गिद्धा, गढिया, अज्झोववन्ना, जाव वासाइं चउपंचमाइं वा, छद्दसमाई वा, अप्पतरो वा भुज्जतरो वा कालं भुंजित्तु भोगभोगाइं पविसुइत्ता वेरायतणाइं संचिणित्ता बहूइं पावाइं कम्माइं उस्सणाई, संभारकडेण कम्मणा । से जहाणामए अयगोलेइ वा, सेलगोलेइ वा, उदगंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहे धरणितलपट्ठाणे भवति, एवमेव तहप्पगारे पुरिसजाए वज्जबहुले, धूतबहुले, पंकबहुले, वेरबहुले, अप्पत्तियबहुले, दंभबहुले, णियडिबहुले, साइबहुले, अयसबहुले, उस्सण्णतसपाणघाती, कालमासे कालं किच्चा धरणितलमइवइत्ता अहे णरगतलमपइट्ठाणे भवन्ति ।
ते णं णरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया, णिच्चंधगारतमसा, ववगयगहचंदसूरनक्खत्तजोइसपहा मेयवसामसरूहिरपूयपडलचिक्खिल्ललित्ताणुलेवणतलाअसुई वीसा परमदुब्भिगंधा, कण्हा अगणिवन्नाभा, कक्खडफासा, दुरहियासा, असुभा णरगा, असुभा णरगेसु वेदणाओ, नो चेव नरगेसु नेरइया णिद्दायंति वा पयलाइंति वा; सुई वा, रतिं वा, धितिं वा, मतिं वा उवलंभंते, ते णं तत्थ उज्जलं विउलं पगाढं कडुअं कक्कसं चंडं दुक्खं दुग्गं तिव्वं दुरहिआसं णेरइआ वेअणं पच्चणुभवमाणा विहरंति । ___ से जहाणामए रुक्खे सिया पव्वयग्गे, जाए मूले छिन्ने अग्गे गरुए, जओ जिण्णं णिण्णं जतो विसमं, जतो दुग्गं ततो पवडति, एवामेव तहप्पगारे पुरिसजाए गब्भाओ गब्भंजम्माओ जम्मं, माराओ मारं, णरगाओंणरगं, दुक्खाओ दुक्खं, दाहिणगामिए णेरइए कण्हपक्खिए, आगमिस्साणे दुल्लहबोहिए, आवि(यावि) भवइ, एस ठाणे अणारिए अकेवले जाव असव्वदुक्खप्पहीणमग्गे, एगंतमिच्छे, असाहू पढमस्स ठाणस्स अहम्मपक्खस्स विभङ्गे एवमाहिए ।।