________________
૨૨
प्रतिभाशत भाग-3/0s-१२ देदीप्यमानो देवकुमार इव लोकानां प्रशंसास्पदं भविष्यामीति । माननमभ्युत्थानासनदानाञ्जलिप्रग्रहादिरूपं तदर्थं वा चेष्टमानः कर्मोपचिनोति ! तथा पूजनं द्रविणवस्त्रानपानसत्कारप्रणामसेवाविशेषरूपम्, तदर्थं च प्रवर्त्तमानः क्रियासु कर्माश्रवैरात्मानं सम्भावयति। तथा 'वीरभोग्या वसुन्धरा' इति मत्वा पराक्रमते, दण्डभयाच्च सर्वाः प्रजा बिभ्यतीति दण्डयतीति, एवं राज्ञामन्येषामपि यथासम्भवमायोजनीयम् अत्र च वन्दनादीनां द्वन्द्वसमासं कृत्वा तादर्थ्य चतुर्थी विधेया परिवन्दनमाननपूजनाय जीवितस्य कर्माश्रवेषु प्रवर्तत इति समुदायार्थः । न केवलं परिवन्दनाद्यर्थमेव कर्मादत्तेऽन्यार्थमप्यादत्त इति दर्शयति-जातिश्च मरणं च मोचनं चेति जातिमरणमोचनम्, समाहारद्वन्द्वात्तादर्थ्य चतुर्थी एतदर्थं च प्राणिनः क्रियासु प्रवर्त्तमानाः कर्माददते, तत्र जात्यर्थं क्रौञ्चारिवन्दनादिकाः क्रियाः विधत्ते, तथा यान यान कामान् ब्राह्मणादिभ्यो ददाति, तांस्तानन्यजन्मनि पुनर्जातो भोक्ष्यते तथा मनुनाऽप्युक्तम् - 'वारिदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः, तिलप्रदः प्रजामिष्टामायुष्कमभयप्रदः' अत्रैकमेव सुभाषितमभयप्रदानमिति तुषमध्ये कणिकावदित्येवमादिकुमार्गोपदेशाद्धि हिंसादौ प्रवृत्तिं विदधाति तथा मरणार्थमपि पितृपिण्डदानादिषु क्रियासु प्रवर्त्तते यदि वा ममानेन सम्बन्धी व्यापादितस्तस्य वैरनिर्यातनार्थं वधबन्धादौ प्रवर्त्तते, यदि वा मरणनिवृत्त्यर्थमात्मनो दुर्गाधुपयाचितमजादिना बलिं विधत्ते यशोधर इव पिष्टमयकुक्कुटेन तथा मुक्त्यर्थमज्ञानावृत्तचेतसः पञ्चाग्नितपोऽनुष्ठानादिषु प्राण्युपमर्दकादिषु प्रवर्त्तमानाः कर्माददते, यदि वा जातिमरणयोर्विमोचनाय हिंसादिकाः क्रियाः कुर्वते । ‘जाइजरामरणभोअणाए' इति पाठान्तरं, तत्र भोजनार्थं कृष्यादिकर्मसु प्रवर्तमाना वसुधाजलज्वलनपवनवनस्पतिद्वित्रिचतुष्कपञ्चेन्द्रियव्यापत्तये, व्याप्रियन्त इति तथा दुःखप्रतिघातमुररीकृत्यात्मपरार्थमारम्भमासेवन्ते, तथा हि - व्याधिवेदनार्ता लावकपिशि-तमदिराद्यासेवन्ते, तथावनस्पतिमूलत्वक्पत्रनिर्यासादिसिद्धशतपाकादितैलार्थमग्न्यादिसमारम्भेण पापं कुर्वन्ति स्वतः, कारयन्त्यन्यैः, कुर्वतोऽन्यान् समनुजानते, इत्येवमतीतानागतकालयोरपि मनोवाक्काययोगैः कर्मादानं विदधतीत्यायोजनीयमित्यादि । टीमार्थ :
तथाहि - साप्रमाणे - तत्र कर्मणि .....प्रवेदिता । त्यां=आयागना प्रथम अध्ययनमा, जियाना વિષયમાં ભગવાન વડે પરિજ્ઞા શપરિણા અને પ્રત્યાખ્યાનપરિણા કહેવાયેલી છે.
ભગવાને સંસારમાં જીવો વડે કરાતી આરંભાદિક ક્રિયાઓનું વાસ્તવિક સ્વરૂપ જ્ઞપરિણાથી બતાવેલ છે યથાર્થ બોધ કરાવેલ છે, ત્યાર પછી તેનું પ્રત્યાખ્યાન કરવાનું પ્રત્યાખ્યાનપરિજ્ઞાથી જણાવેલ છે.
પૂર્વમાં કહ્યું કે, ભગવાને આરંભ-સમારંભાદિરૂપ ક્રિયાઓને પ્રત્યાખ્યાન પરિજ્ઞાથી પ્રત્યાખ્યાન કરવાનું કહેલ છે, ત્યાં પ્રશ્ન થાય કે, ભગવાને આરંભાદિ ક્રિયાનું પ્રત્યાખ્યાન કરવાનું કહેલ છે, છતાં જીવો આરંભાદિમાં કેમ પ્રવર્તે છે ? તેને સ્પષ્ટ કરવા માટે આચારાંગના પ્રથમ અધ્યયનના પ્રથમ ઉદ્દેશાનું મૂળ सूत्र-११ ‘इमस्स चेव जीवियस्स'नु उत्थान ४२ ४ छ - ___ अथ ..... इत्यादि । शा भाटे 0 4 विपापाणी मने श्रियना भूत सेवा यामां प्रपत छ ? अंथी इरीने 'इमस्स'त्याहिथी हे छ -