SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 390 प्रतिभाशds/RCोs: 30 અનુષ્ઠાનો સર્વથા નિષ્ફળ જતાં નથી, પરંતુ દૂરવર્તી સન્માર્ગનાં કારણ બને છે. આમ છતાં, અભિનિવેશવાળાને ગ્રહણ કરીને અહીં કહ્યું છે કે, પ્રતિમાના શત્રુઓનાં સર્વ અનુષ્ઠાનો નિષ્ફળ છે. टोs: अत्र प्रत्यवतिष्ठन्ते - ननु यतिरत्र कस्मानाधिकारी? यतः कर्मलक्षणो व्याधिरेको द्वयोरपि यतिगृहस्थयोः, अतस्तच्चिकित्सापि पूजादिलक्षणा समैव भवति । ततो यद्येकस्याधिकारः कथं नापरस्य? अथ “स्नानमुद्वर्त्तनाभ्यङ्गनखकेशादिसंस्क्रियाम् । गन्धं माल्यं च धूपं च त्यजन्ति ब्रह्मचारिणः ।।" ( ) इति वचनात् यतेः स्नानपूर्वकत्वाद् देवार्चनस्य तस्मिन् नाधिकारः, न, एवंभूतार्थस्यैव तस्य निषेधात् । यदि यतिः सावद्यानिवृत्तः, तत: को दोषो यत्स्नानं कृत्वा देवतार्चनं न करोतीति । यदि हि स्नानपूर्वकदेवतार्चने सावधयोग: स्यात्, तदाऽसौ गृहस्थस्यापि तुल्य इति तेनापि तन्न कर्त्तव्यं स्यात् । अथ गृहस्थः कुटुम्बाद्यर्थे सावद्ये प्रवृत्तस्तेन तत्रापि प्रवर्त्तताम्, यतिस्तु तत्राप्रवृत्तत्वात् कथं स्नानादौ प्रवर्त्तते? इति, ननु यद्यपि कुटुम्बाद्यर्थं गृही सावद्ये प्रवर्त्तते, तथापि तेन धर्मार्थं तत्र न प्रवर्तितव्यम्, नोकं पापमाचरितमित्यन्यदप्याचरितव्यम् । अथ कूपोदाहरणात् पूजादिजनितमारम्भदोषं विशोध्य गृही गुणान्तरमासादयतीति युक्तं गृहिणः स्नानपूजादिः । ननु यथा गृहिण: कूपोदाहरणात्स्नानादिकं युक्तं एवं यतेरपि तद् युक्तमेव । एवं च कथं स्नानादौ यति धिकारीति ? टोडार्थ: अत्र प्रत्यवतिष्ठन्ते । मायनमi=स्थो द्रव्या[ ३ छ भने साधुसो ४२ता नथी, मेम પૂર્વમાં સ્થાપન કર્યું, આ કથનમાં, પૂર્વપક્ષી સામો પ્રતીકાર કરે છે - ___ ननु ..... यतिगृहस्थयोः, 'ननु' थी पूर्वपक्षी ४४ छ ? - सी-व्यस्तवमा, यति म मEिN તથી ? જે કારણથી યતિ અને ગૃહસ્થ બંનેને પણ કર્મલક્ષણ વ્યાધિ એક છે. ___ अत: ..... भवति । साथी शन मात् लक्षव्या बनने ५ छ, माथी शन, પૂજાદિ લક્ષણ તેની ચિકિત્સા અર્થાત્ કર્મલક્ષણવ્યાધિની ચિકિત્સા પણ (બંનેને) સમાન જ હોય છે. ततो .... नापरस्य ? तेथी ने मेनस्थने, पिर छ तो अ५२dसाधुने, म थी ? अथ ..... निषेधात्, ‘अथ' थी पूर्वपक्षी , t facidst२ मा प्रमाण -प्रयासो સ્નાનનો, ઉદ્વર્તનનો, અત્યંગનો, નખ-કેશાદિ સંસ્કારનો, ગંધનો અને માલ્યનો, ધૂપનો ત્યાગ કરે છે. આ પ્રમાણે વચન હોવાથી યતિનો દ્રવ્યસ્તવમાં અધિકાર નથી, કેમ કે દેવાર્શનનું સ્નાનપૂર્વકપણું છે, તો તે
SR No.022183
Book TitlePratima Shatak Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages446
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy