________________
433
प्रतिभाशds | Rels:५०
Ocshi ‘अथ' श०६ छ, ते पूर्वपक्षना प्रारंभ मर्थे . टा :
'वैयावृत्त्य 'मिति :- अथैवं चैत्यभक्तेर्वयावृत्त्यत्वे वा-युष्माकम्, तुर्ये-चतुर्थे, गुणस्थानके वैयावृत्त्यमापतति-प्रसज्यते, यस्मात् तत्र भगवताम्-अर्हतां, पूजाविधौविहितार्चने, अभङ्गुराअभङ्गव्याप्या, भक्तिवर्तते । 'सत्यम्' इत्यर्धाङ्गीकारे । अत्र-चतुर्थगुणस्थानके, दर्शनलक्षणे= सम्यक्त्वलक्षणीभूते, वैयावृत्त्ये विदिते
'सुस्सूसधम्मराओ गुरुदेवाणं जहा समाहीए ।
वेयावच्चे णियमो वयपडिवत्ति अ भयणाओ । (पञ्चा. गा. ४)
इत्यादिना प्रसिद्धेऽनन्तानुबन्धिनां व्ययात्-क्षयोपशमात्, न कामपि हानि प्रेक्षामहे । कुत्र कामिव ? त्वयि निर्मला=निःशङ्किता, धियमिव । यथा त्वयि निर्मलां धियं न प्रेक्षामहे तथाऽस्मदुक्तार्थे न हानि प्रेक्षामहे इत्युपमा, चारित्रमोहनीयभेदानन्तानुबन्धिव्यये जायमानस्यवैयावृत्यगुणस्याविरतसम्यग्दृशामपि सम्भवे बाधकाभावादित्यर्थः ।।५०।। सार्थ :
अर्थवं ..... अर्धाङ्गीकारे । 'अथ' थी पूर्वपक्षी अनुपultan list २ छ - ___ 'एवं'=I NEARTs-४८vi धुं में शत, येत्यति यायच्या होत ७ तमन શ્વેતાંબર સંપ્રદાયવાળાને, ચોથા ગુણસ્થાનકમાં વૈયાવચ્ચની આપત્તિ આવશે; જે કારણથી ત્યાં-ચોથા ગુણસ્થાનકમાં, ભગવાનની=અહત્ની, પૂજાવિધિમાં=વિહિત અર્ચનમાં, અભંગુર અભંગ વ્યાપ્ય, ભક્તિ વર્તે છે. તેનો ઉત્તર આપતાં ગ્રંથકાર કહે છે કે, તારી વાત સાચી છે.
मा ‘सत्यम्' श०६ अ iolt२मा छ.
अत्र ..... धियमिव । मी योया गुरास्थानमां, सुस्सूस Suilt द्वारा प्रसिद्ध मे દર્શનના લક્ષણભૂત=સમ્યક્તના લક્ષણભૂત વૈયાવચ્ચ વિદિત હોતે છતે, અનંતાનુબંધીના વ્યયથી= લયોપશમથી, તારામાં નિર્મળ નિઃશંકિત, બુદ્ધિની જેમ કાંઈપણ હાનિ અમે જોતા નથી.
यथा ..... उपमा, हेम तारामा न दिस नेता नथी, तम अमारेला अर्थमन જોતા નથી, એ પ્રમાણે ઉપમા છે. તેમાં હેતુ કહે છે –
चारित्र .... इत्यर्थः ।। सपिरत सभ्यष्टिमाने , Raमोनीय ३५ मताधाना વ્યયમાં=ક્ષયોપશમમાં, જાયમાત-ઉત્પન્ન થતા એવા, વૈયાવચ્ચ ગુણના સંભવમાં બાધકનો અભાવ છે, से प्रमाए म nginो. ..