SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ પ૭૨ प्रतिभाशतs/cts:४५ ઉસૂત્રપ્રરૂપણાના કાળમાં તેનું વિલીનીકરણ પણ થાય છે. જો તીર્થંકર નામકર્મના બંધને અનુકૂળ ઉત્કટ અધ્યવસાય હોય તો તે નિકાચિત બને, અને ત્યાર પછી પાત થઈ શકે તેવા કોઈ સંસ્કારો કે કર્મો પણ સત્તામાં રહી શકતાં નથી, જ્યારે અનિકાચિત હોવાને કારણે સત્તામાં રહેલું તે કર્મ નિમિત્તને પામીને પાતનું કારણ બની શકે તેવું હોય છે, અને તેનાથી સાવઘાચાર્યનો પાત થયો અને તેથી ફરી સંસારની વૃદ્ધિ થઈ. टी : "अहऽनया तेसिं दुरायाराणं सद्धम्मपरम्मुहाणं अगारधम्माणगारधम्मोभयभट्ठाणं लिंगमेत्तनामपव्वइयाणं कालक्कमेण संजाओ परोप्परं आगमवियारो-जहा णं सड्ढगाणमसई संजया चेव मढदेउले पडिजागरेंति, खंडपडिए य समरावयंति अन्नं च जावकरणिज्जं तं पइ समारंभे कज्जमाणे जइस्स वि णं णत्थि दोससंभवं एवं च केई भणंति-संजमं मोक्खनेयारं । अन्ने भणंति-जहा णं पासायवडिंसए पूयासक्कारबलिविहाणाइसु णं तित्थुच्छप्पणा चेव मोक्खगमणं । एवं तेसिमविइयपरमत्थाणं पावकम्माणं जं जेण सिटुं सो तं चेवुद्दामुस्सिंखलेणं (तं वच्चं उद्दामुस्सिंखलेण) मुहेण पलवति । ताहे समुट्ठियं वादसंघट्ट । णत्थि य कोइ तत्थ आगमकुसलो-तेसिं मज्झे जो तत्थ जुत्ताजुत्तं वियारेइ, जो य पमाणपुव्वमुवइसइ । तहा एगे भणंति जहा अमुगो, अमुगगच्छं चिट्ठे । अन्ने भणंतिअमुगो । अन्ने भणंतिकिमित्थ बहुणा पलविएणं ? सव्वेसिमम्हाणं सावज्जायरिओ इत्थ पमाणं ति। तेहिं भणियं जहा ‘एवं होउ' त्ति ‘हक्कारावेह लहुं'। “तओ हक्काराविओ गो० ! सो तेहिं सावज्जायरिओ । 'आगओ दूरदेसाओ अप्पडिबद्धत्ताए विहरमाणो सत्तहिं मासेहिं । जाव णं दिट्ठो एगाए अज्जाए । सा य तं कठुग्गतवचरणसोसियसरीरं चम्मट्ठिसेसतणुं अच्चंतं तवसिरीए अतीवदिप्तं सावज्जायरियं पेच्छिय सुविम्हियंतकरणा (तक्खणा) वियक्किउं पयत्ता-अहो ! "किं एस महाणुभागे णं सो अरहा किं वा णं धम्मो चेव मुत्तिमंतो? किं बहुणा ? तियसिंदवंदाणंपि वंदणिज्जपायजुओ एस त्ति चिंतिऊणं भत्तिभरनिब्भरा आयाहिणपयाहिणं काऊणं उत्तिमंगेणं संघट्टमाणी झटिति णिवडिया चलणेसु, गो० ! तस्स णं सावज्जायरियस्स । दिट्ठो च सो तेहिं दुरायरेहिं पणमिज्जमाणो । अन्नया णं सो तेसिं तत्थ जहा जगगुरुहिं उवइलै तहा चेव गुरूवएसाणुसारेणं आणुपुवीए जहट्ठियं सुत्तत्थं वागरेइ तेवि तहा चेव सद्दहति । अन्नया ताव वागरियं गो० ! जाव णं एक्कारस्सण्हमंगाणं चोद्दसण्डं पुव्वाणं दुवालसंगस्स णं सुयनाणस्स णवणीयसारभूयं सयलपावपरिहारट्ठकम्मनिम्महणं आगयुं इणमेव गच्छमेरापन्नवणं महानिसीथसुअखंधस्स पंचमं अज्झयणं । एत्थेव गो० ! ताव णं वक्खाणियं जाव णं आगया "इमा गाहा “जत्थित्थीकरफरिसं अंतरियं कारणेवि उप्पन्ने । अरहाऽवि करेज्ज सयं तं गच्छं मूलगुणमुक्कं" ।।१२७ ।। म मुद्रित पुस्तम तं चेवुद्दामुस्सिंखलेणं ५छ, त्यi स्तलिमित प्रतिमा तं वच्चं उद्दामुस्सिंखलेणं પાઠ છે તે મુજબ અર્થ કરેલ છે. ૭-૮ નો વિશેષાર્થ, જુઓ પેજ નં. ૫૭૪ ૯ નો વિશેષાર્થ, જુઓ પેજ નં. ૫૭૫ ૧૦-૧૧ નો વિશેષાર્થ જુઓ પેજ નં. ૫૭૬
SR No.022183
Book TitlePratima Shatak Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages446
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy