________________
૪૫
प्रतिभाशतs/cts: 34 Acts:
सम्यग्दृष्टिरयोगतो भगवतां सर्वत्र भावापदम्, भेत्तुं तद्भवने तदर्चनविधिं कुर्वन्न दुष्टो भवेत् । वाहिन्युत्तरणोद्यतो मुनिरिव द्रव्यापदं निस्तरन्,
वैषम्यं किमिहेति हेतुविकलः शून्यं परं पश्यतु ।।३५ ।। Reोsit:
- દ્રવ્ય આપત્તિની નિસરણની કામનાથી નદીઉત્તરણમાં ઉધમવાળા એવા મુનિની જેમ, સર્વત્ર ભગવાનનો અયોગ હોવાને કારણે સમ્યગ્દષ્ટિ જીવ તેમના ભવનમાંeભગવાનના ભવનમાં, તેમની અર્ચનવિધિને ભગવાનની અર્ચનવિધિને, કરતો દુષ્ટ નથી. અહીં શું વૈષમ્ય છે ? એ પ્રકારનો પર્યનુયોગ કરાયે છતે પ્રશ્ન કરાયે છતે, હેતુવિકલ એવો લુપાક કેવલ શૂન્ય
मे छ. ||3|| टीका:
'सम्यग्दृष्टिः' इति :- सम्यग्दृष्टिः भगवतां-तीर्थकृतामयोगत: विरहात्, सर्वत्र=सर्वस्थाने, भावापदं भेत्तुं तद्भवने भगवदायतने, च तदर्चनविधिं विहितां भगवत्पूजां कुर्वन् न दुष्टोन दोषवान्, भवेत् । क इव ? द्रव्यापदं अन्यतो विहारायोगरूपां निस्तरन् निस्तरणकामः, वाहिन्या नद्याः, उत्तरणे उद्यत:-कृतोद्यमो, मुनिरिव । इह उक्तस्थानयोः किं वैषम्यम् ? अल्पव्ययबहुलाभयोराज्ञायोगस्य, तत्तदधिकार्याचित्यस्य च तुल्यत्वात् । एकत्र नित्यत्वं कारणनित्यत्वात्, अन्यत्र नैमित्तिकत्वं च निमित्तमात्रापेक्षणादित्यस्योपपत्तेरिति पर्यनुयोगे हेतुविकला प्रत्युत्तरदानासमर्थः परं केवलं, शून्यं पश्यतु-दिङ्मूढस्तिष्ठतु इत्यर्थः ।।३५ ।।
० भगवदायतने च - म च श६ qधानी मासे छ.
टीवार्थ :
सम्यग्दृष्टिः ..... भवेत् । सर्वस्थान तीर्थक विर बोयाथी मामापति महवा माटे मना ભવનમાં ભગવાનના ભવનમાં, તેમની અર્ચનવિધિ=વિહિત એવી ભગવાનની પૂજાને, કરતો દુષ્ટ नयी पवान नथी.
मही तदर्चनविधिं न। पू२४ तरी 'विहिता' श छ.