SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ 343 પ્રતિમાશતકશ્લોક : ૨૯ मवतशिवार्थ : अपि च-पूर्वमा झुंडे, भुनि मावस्तवना 6पयय भाटे द्रव्यरतवनी मनुमति 5रे छ, પરંતુ દ્રવ્યર્ચા કરતા નથી. તેથી શ્રાવક ભાવસવની નિષ્પત્તિ માટે દ્રવ્યર્ચા કરે છે, તેમ મુનિ मावस्तवना 6पयय भाटे द्रव्यार्या मरता नथी? जताया गर्थे ‘अपि च' थी समुख्यय रdisहे छ - दोs: द्रव्यार्चामवलम्बते न हि मुनिस्तर्तुं समर्थो जलं, बाहुभ्यामिव काष्ठमत्र विषमं नैतावता श्रावकः । बाहुभ्यां भववारि तर्तुमपटुः काष्ठोपमां नाश्रयेद् द्रव्या_मपि विप्रतारकगिरा भ्रान्तीरनासादयन् ।।२९ ।। Resार्थ : - અહીં જગતમાં, બેભુજા દ્વારાજલનેતરવાને સમર્થમાણસવિષમકાષ્ઠનું જેમ અવલંબન લેતો નથી, તેમ મુનિ દ્રવ્યર્ચાનું અવલંબન લેતા નથી. એટલામાત્રથી=સકંટક કાષ્ઠ જેવી દ્રવ્યાર્યા છે એટલામાત્રથી, ભુજાવડે ભવજલનેતરવા અસમર્થ(અને) વિપ્રતારકનીવાણી વડે ભ્રાંતિને નહિ પામતો એવો શ્રાવક, દ્રવ્યર્ચાનો પણ આશ્રય કરતો નથી એમ નહિ, અર્થાત્ કરે છે. ર૯ll 05भा 'द्रव्यार्चामपि' युं त्यi ‘अपि' थी सामायि पोषाहनो सभुश्यय ४२८ छे. टोs: 'द्रव्यार्चाम्' इति :- अत्र जगति बाहुभ्यां जलं तर्तुं समर्थः, विषमं सकण्टकं काष्ठमिव मुनिर्भुजेन (भावेन) भवजलतरणक्षमः न हि-नैव, द्रव्यार्चामवलम्बते, स्वरूपतः सावद्यायाः तस्याः सकण्टककाष्ठस्थानीयाया अवलम्बनायोगात्, नैतावता कुश्रुतादिदोषेण स्वौचित्यमविदन् (स्वौचित्यं विदन्) श्रावक: बाहुभ्यां भववारि-संसारसमुद्रं, तर्तुमपटुः सन् काष्ठोपमां-विषमकाष्ठतुल्यां, द्रव्या! नाश्रयेत् । किं कुर्वन् ? विप्रतारकस्य गिराऽपि भ्रान्ती: विपर्ययान्, अनासादयन् अप्राप्नुवन्, तदासादने तु स्वौचित्यापरिज्ञाने स्यादेव तदनाश्रयणं मुग्धस्येति भावः ।।२९।। 02ीमi भुजेन छ त्यो ‘भावेन' 416 संगत दो छ. टोडार्थ : अत्र ..... अयोगात्, पीतमi, go द्वारा लने तरवा माटे समर्थ सेवो मास
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy