________________
१५१
પ્રતિમાશતક, શ્લોકઃ ૧૨ टीs:
प्राक्पश्चाद् रम्यतावचनं चेदं राजप्रश्नीये -
'तए णं केसीकुमारसमणे पएसिं एवं वयासी-मा णं तुमं पएसी ! पुट्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भवेज्जासि जहा से वणसंडेइ वा, नट्टसालाइ वा, इक्खुवाडेइ वा, खलवाडेइ वा । कहं णं भंते ! वणसंडे पुट्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भवति ? पएसी ! जहा णं वणसंडे पत्तिए, पुफिए, फलिए, हरिए, रेरिज्जमाणे सिरीए अतीव २ उवसोभिज्जमाणे चिट्ठइ, तया णं वणसंडे रमणिज्जे भवति । जया णं वणसंडे नो पत्तिए जाव णो अतीव उवसोभिज्जमाणे चिट्ठइ तया णं जुन्नझडे परिसडियपंडुपत्ते सुक्करुक्खे इव मिलायमाणे चिट्ठइ तया णं वणसंडे अरमणिज्जे भवइ । जया णं णट्टसालाए गिज्जइ, वाइज्जइ, नच्चिज्जइ, अभिणिज्जइ, हसिज्जइ, रमिज्जइ तया णं णट्टसाला रमणिज्जा भवति । जया णं णट्टसालाए णो गिज्जइ जाव णो रमिज्जइ तया णं णट्टसाला अरमणिज्जा भवति । जया णं इक्खुवाडे च्छिज्जइ, भिज्जइ, पलिज्जइ, खज्जइ, पिज्जइ तया णं इक्खुवाडे रमणिज्जे भवइ, जया णं इक्खुवाडे णो छिज्जइ जाव तया इक्खुवाडे अरमणिज्जे भवइ । जया णं खलवाडे उच्छुब्भइ, उडुज्जइ, मलइज्जइ, खज्जइ, पिज्जइ दिज्जइ तया णं खलवाडे रमणिज्जे भवइ, जया णं खलवाडे णो उच्छुब्भइ जाव अरमणिज्जे भवइ । से तेणठे णं पएसी ! एवं वुच्चइ मा णं तुमं पएसी ! पुब्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भवेज्जासि, जहा णं वणसंडेइ वा जाव खलवाडेइ वा । तए णं पएसीराया केसिकुमारसमणं एवं वयासी-नो खलु भंते ! अहं पुट्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविस्सामि, जहा से वणसंडेइ वा जाव खलवाडेइ वा । अहं णं सेयंबियापामोक्खाई सत्तगामसहस्साई चत्तारिभागे करिस्सामि । एगे भागे बलवाहणस्स दलइस्सामि, एगे भागे कोट्ठागारे णिक्खिविस्सामि, एगे भागे अंतेउरस्स दलइस्सामि, एगेणं भागेणं महइ कूडागारसालं करिस्सामि, तत्थ णं बहुहिं पुरिसेहिं दिनभत्तिभत्तवयणेहिं विउलं असण ४ उवक्खडावेत्ता बहूणं समणमाहणभिक्खुयाणं पंथियंपहियाणं परिभाएमाणे, इवट्ठहिं भत्ति बहुहिं सीलव्वयपच्चक्खाणपोसहोववासेहिं जाव विहरिस्सामि (रायपसेणीय-सू. ७-८) टीमार्थ :
प्राक्पश्चाद् ..... राजप्रश्नीये - सने प्रा३-५श्यात् सभ्यतापयन समनीयमा मा प्रमाणे - .
तए णं ..... विहरिस्सामि ।=d शकुमार श्रम। प्रशासन सा प्रभाए छ - 3 प्रशी ! तुं પહેલાં રમણીય થઈને પાછળ અરમણીય થઈશ નહિ; જે પ્રમાણે તે વનખંડ, નાટ્યશાળા, ઈક્ષવાડોશેરડીનો વાડો, ખલવાડો અનાજ લણવાનો વાડો. હે ભગવંત ! કેવી રીતે વનખંડ પહેલાં રમણીય થઈને પાછળથી અરમણીય થાય छ ? : प्रदेशी ! प्रभाए पdि=yiहावा, पुष्पित=पुष्पवाणु, इलित वाणु, स्तरियाणुलोलुंछम, શોભા વડે અતિશય શોભતું અત્યંત બિરાજતું હોય છે, ત્યારે તે વનખંડ રમણીય હોય છે; જ્યારે વનખંડ પત્રિત યાવત્