SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १०० प्रतिभाशds/cts: રાજહંસોમાં કાગડાની જેમ, એ પ્રમાણે ઉપમા છે. શું કરતો ? શું નહિ જાણતો ? (સદુત્તરની સ્કૃર્તિરૂપ સમૃદ્ધિને પામતો નથી ? તો કહે છે -) ધાતુ આદિની વ્યાખ્યાને નહિ જાણતો (સદુત્તરની સ્મૃતિરૂપ સમૃદ્ધિને પામતો નથી.) 0 'या' नो मन्वय 'सा' नी साथे छे. भूग शोभा ‘असौ' श०६ छ तना स्थान टीमा ‘सः' श६ छ. त्थान :- पूर्वमा धुं, धात्वाहिनी व्यायाने juts eldो नथी. ते ४ मतपतi 'तथाहि' थी 3 छ - टी : तथाहि - 'चैत्यानि' इत्यत्र 'चिती संज्ञाने' इति धातुः, कर्मप्रत्ययस्तथा च 'अर्हत्प्रतिमा एव' इत्यर्थः 'चिती संज्ञाने' संज्ञानमुत्पद्यते काष्ठकर्मादिषु प्रतिकृतिं दृष्ट्वा 'जहा' एसा अरिहंतपडिम' त्ति चूर्णिस्वरसाद् इति प्रकृते ज्ञानमर्थं वदन्प्रकृतिप्रत्ययानभिज्ञ एव तथा रूढेरप्यनभिज्ञ एव, चैत्यशब्दस्य जिनगृहादौ एव रूढत्वात्, चैत्यम्-जिनौकस्तबिम्बं, चैत्यो-जिनसभातरुरिति कोशात् । एतेन विपरीतव्युत्पत्त्या नामभेदप्रत्यययोगार्थोऽपि निरस्तः, योगाबूढेर्बलवत्त्वादन्यथा पङ्कजपदाच्छैवालादिबोधप्रसङ्गात् । वाक्यस्यापि-वाक्यं साकाङ्क्षपदसमुदाय: 'इहं चेइआई वंदइ' इत्यस्य 'अत्रस्थानि चैत्यानि वंदते' इति हि वाक्यार्थः, स च चैत्यपदस्य ज्ञानार्थत्वे न घटते, भगवद्ज्ञानस्य नन्दीश्वरादिवृत्तित्वा(त्व)भावात् । जगद्वृत्तित्वस्य अन्यसाधारण्येनाविस्मापकत्वात् । फलेन नन्दीश्वरादिप्रतिपादकतायाः प्रामाण्यनिर्णये च, प्राग्भगवद्वचनानाश्वासेन मिथ्यादृष्टित्वप्रसङ्गादिति । वचनस्यापिचैत्यशब्दस्य ज्ञानस्य एकत्वात् ज्ञानार्थे चैत्यशब्दस्य आविष्टबहुवचनस्य कुत्राप्यननुशासनात्, सिद्धान्तेऽपि तथापरिभाषणस्याभावात्, अन्यथा 'केवलनाणं' इत्यस्य स्थले 'चेइआई' इति प्रयोगापत्तेः । यदि वा, पूर्वभगवदुक्तार्थदर्शनस्थले एवेदृक् प्रयोगः स्याद् इति कल्प्यते तदा गर्भगृहस्थमहाव्याधितमृगापुत्रस्य यथोक्तस्य दर्शिनो गौतमस्याऽधिकारेऽपि तथा प्रयोगः स्याद् इति किम् असम्बद्धवादिना पामरेण सह विचारणया । टीमार्थ : तथाहि - चैत्यानि ..... कोशात् । चैत्यानि-चैत्यो, मेमा 'चिती' धातु संज्ञान अर्थमा छ भने કર્મપ્રત્યય લાગે છે, અને તે રીતે “અરિહંતની પ્રતિમા જ' એ અર્થ પ્રાપ્ત થાય છે. તેમાં હેતુ કહે छे है, चिती धातु संज्ञान अर्थमा छ, महमा तितिने ने संज्ञान G4 थाय छ, हे
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy